अन्यवाप

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of अन्य (anya, other, someone else) +‎ वाप (vāpa, sowing seeds; one who sows seeds). Literally supposed to mean "One who sows its seeds [eggs] for others", referring to the cuckoo's habit of laying its eggs in other birds' nests.

Pronunciation

[edit]

Noun

[edit]

अन्यवाप (anyavāpá) stemm

  1. the Indian cuckoo
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 24.37:
      अ॒न्य॒वा॒पो॒ ऽर्धमा॒साना॒म् ऋश्यो॑ म॒यूरः॑ सुप॒र्णस् ते ग॑न्धर्वाणा॑म् अ॒पाम् उ॒द्रो मा॒सां क॒श्यपो॑ रो॒हित् कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का ते॑ ऽप्स॒रसां॑ मृ॒त्यवे॑ ऽसि॒तः ॥
      anyavāpo ʼrdhámāsā́nām ṛ́śyo mayū́raḥ suparṇás té gandharvāṇām apā́m udró māsā́ṃ kaśyápo rohít kuṇḍṛṇā́cī goláttikā te ʼpsarásāṃ mṛtyáve ʼsitáḥ.
      The cuckoo belongs to the Half Months; antelope, peacock, eagle, these are the Gandharvas’; the otter belongs to the Months; the tortoise, doe-antelope, iguana, Golathikâ belong to the Apsaras; the black snake belongs to Death.

Declension

[edit]
Masculine a-stem declension of अन्यवाप (anyavāpá)
Singular Dual Plural
Nominative अन्यवापः
anyavāpáḥ
अन्यवापौ / अन्यवापा¹
anyavāpaú / anyavāpā́¹
अन्यवापाः / अन्यवापासः¹
anyavāpā́ḥ / anyavāpā́saḥ¹
Vocative अन्यवाप
ányavāpa
अन्यवापौ / अन्यवापा¹
ányavāpau / ányavāpā¹
अन्यवापाः / अन्यवापासः¹
ányavāpāḥ / ányavāpāsaḥ¹
Accusative अन्यवापम्
anyavāpám
अन्यवापौ / अन्यवापा¹
anyavāpaú / anyavāpā́¹
अन्यवापान्
anyavāpā́n
Instrumental अन्यवापेन
anyavāpéna
अन्यवापाभ्याम्
anyavāpā́bhyām
अन्यवापैः / अन्यवापेभिः¹
anyavāpaíḥ / anyavāpébhiḥ¹
Dative अन्यवापाय
anyavāpā́ya
अन्यवापाभ्याम्
anyavāpā́bhyām
अन्यवापेभ्यः
anyavāpébhyaḥ
Ablative अन्यवापात्
anyavāpā́t
अन्यवापाभ्याम्
anyavāpā́bhyām
अन्यवापेभ्यः
anyavāpébhyaḥ
Genitive अन्यवापस्य
anyavāpásya
अन्यवापयोः
anyavāpáyoḥ
अन्यवापानाम्
anyavāpā́nām
Locative अन्यवापे
anyavāpé
अन्यवापयोः
anyavāpáyoḥ
अन्यवापेषु
anyavāpéṣu
Notes
  • ¹Vedic

References

[edit]