अभीशु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *HabʰíHśuṣ, from *Habʰí (towards) + Proto-Indo-European *h₂n̥ḱ-ú-s, from *h₂neḱ- (to reach).

Pronunciation

[edit]

Noun

[edit]

अभीशु (abhī́śu) stemm

  1. (Vedic) rein, bridle
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.57.06:
      उत् पू॒षणं॑ युवामहे॒ऽभीशूँ॑र् इव॒ सार॑थिः ।
      म॒ह्या इन्द्रं॑ स्व॒स्तये॑ ॥
      út pūṣáṇaṃ yuvāmaheʼbhī́śūm̐r iva sā́rathiḥ.
      mahyā́ índraṃ svastáye.
      As a charioteer draws in his reins, may we draw Pūṣan near,
      And Indra, for our great success.

Declension

[edit]
Masculine u-stem declension of अभीशु (abhī́śu)
Singular Dual Plural
Nominative अभीशुः
abhī́śuḥ
अभीशू
abhī́śū
अभीशवः
abhī́śavaḥ
Vocative अभीशो
ábhīśo
अभीशू
ábhīśū
अभीशवः
ábhīśavaḥ
Accusative अभीशुम्
abhī́śum
अभीशू
abhī́śū
अभीशून्
abhī́śūn
Instrumental अभीशुना / अभीश्वा¹
abhī́śunā / abhī́śvā¹
अभीशुभ्याम्
abhī́śubhyām
अभीशुभिः
abhī́śubhiḥ
Dative अभीशवे / अभीश्वे¹
abhī́śave / abhī́śve¹
अभीशुभ्याम्
abhī́śubhyām
अभीशुभ्यः
abhī́śubhyaḥ
Ablative अभीशोः / अभीश्वः¹
abhī́śoḥ / abhī́śvaḥ¹
अभीशुभ्याम्
abhī́śubhyām
अभीशुभ्यः
abhī́śubhyaḥ
Genitive अभीशोः / अभीश्वः¹
abhī́śoḥ / abhī́śvaḥ¹
अभीश्वोः
abhī́śvoḥ
अभीशूनाम्
abhī́śūnām
Locative अभीशौ
abhī́śau
अभीश्वोः
abhī́śvoḥ
अभीशुषु
abhī́śuṣu
Notes
  • ¹Vedic