अर्चि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अर्च् (arc).

Pronunciation[edit]

Noun[edit]

अर्चि (arcí) stemm

  1. ray, flame

Declension[edit]

Masculine i-stem declension of अर्चि (arcí)
Singular Dual Plural
Nominative अर्चिः
arcíḥ
अर्ची
arcī́
अर्चयः
arcáyaḥ
Vocative अर्चे
árce
अर्ची
árcī
अर्चयः
árcayaḥ
Accusative अर्चिम्
arcím
अर्ची
arcī́
अर्चीन्
arcī́n
Instrumental अर्चिना / अर्च्या¹
arcínā / arcyā́¹
अर्चिभ्याम्
arcíbhyām
अर्चिभिः
arcíbhiḥ
Dative अर्चये
arcáye
अर्चिभ्याम्
arcíbhyām
अर्चिभ्यः
arcíbhyaḥ
Ablative अर्चेः
arcéḥ
अर्चिभ्याम्
arcíbhyām
अर्चिभ्यः
arcíbhyaḥ
Genitive अर्चेः
arcéḥ
अर्च्योः
arcyóḥ
अर्चीनाम्
arcīnā́m
Locative अर्चौ / अर्चा¹
arcaú / arcā́¹
अर्च्योः
arcyóḥ
अर्चिषु
arcíṣu
Notes
  • ¹Vedic

Adjective[edit]

अर्चि (arci)

  1. inflection of अर्च् (arc):
    1. masculine/feminine/neuter locative singular
    2. neuter nominative/accusative/vocative plural