अर्धतृतीय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

अर्ध (ardha, half) +‎ तृतीय (tṛtīya, third), literally meaning "[two full ones and] the half of the third".

Pronunciation[edit]

Numeral[edit]

अर्धतृतीय (ardhatṛtīya)

  1. two and a half

Declension[edit]

Masculine a-stem declension of अर्धतृतीय
Nom. sg. अर्धतृतीयः (ardhatṛtīyaḥ)
Gen. sg. अर्धतृतीयस्य (ardhatṛtīyasya)
Singular Dual Plural
Nominative अर्धतृतीयः (ardhatṛtīyaḥ) अर्धतृतीयौ (ardhatṛtīyau) अर्धतृतीयाः (ardhatṛtīyāḥ)
Vocative अर्धतृतीय (ardhatṛtīya) अर्धतृतीयौ (ardhatṛtīyau) अर्धतृतीयाः (ardhatṛtīyāḥ)
Accusative अर्धतृतीयम् (ardhatṛtīyam) अर्धतृतीयौ (ardhatṛtīyau) अर्धतृतीयान् (ardhatṛtīyān)
Instrumental अर्धतृतीयेन (ardhatṛtīyena) अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) अर्धतृतीयैः (ardhatṛtīyaiḥ)
Dative अर्धतृतीयाय (ardhatṛtīyāya) अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) अर्धतृतीयेभ्यः (ardhatṛtīyebhyaḥ)
Ablative अर्धतृतीयात् (ardhatṛtīyāt) अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) अर्धतृतीयेभ्यः (ardhatṛtīyebhyaḥ)
Genitive अर्धतृतीयस्य (ardhatṛtīyasya) अर्धतृतीययोः (ardhatṛtīyayoḥ) अर्धतृतीयानाम् (ardhatṛtīyānām)
Locative अर्धतृतीये (ardhatṛtīye) अर्धतृतीययोः (ardhatṛtīyayoḥ) अर्धतृतीयेषु (ardhatṛtīyeṣu)
Feminine ā-stem declension of अर्धतृतीय
Nom. sg. अर्धतृतीया (ardhatṛtīyā)
Gen. sg. अर्धतृतीयायाः (ardhatṛtīyāyāḥ)
Singular Dual Plural
Nominative अर्धतृतीया (ardhatṛtīyā) अर्धतृतीये (ardhatṛtīye) अर्धतृतीयाः (ardhatṛtīyāḥ)
Vocative अर्धतृतीये (ardhatṛtīye) अर्धतृतीये (ardhatṛtīye) अर्धतृतीयाः (ardhatṛtīyāḥ)
Accusative अर्धतृतीयाम् (ardhatṛtīyām) अर्धतृतीये (ardhatṛtīye) अर्धतृतीयाः (ardhatṛtīyāḥ)
Instrumental अर्धतृतीयया (ardhatṛtīyayā) अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) अर्धतृतीयाभिः (ardhatṛtīyābhiḥ)
Dative अर्धतृतीयायै (ardhatṛtīyāyai) अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) अर्धतृतीयाभ्यः (ardhatṛtīyābhyaḥ)
Ablative अर्धतृतीयायाः (ardhatṛtīyāyāḥ) अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) अर्धतृतीयाभ्यः (ardhatṛtīyābhyaḥ)
Genitive अर्धतृतीयायाः (ardhatṛtīyāyāḥ) अर्धतृतीययोः (ardhatṛtīyayoḥ) अर्धतृतीयानाम् (ardhatṛtīyānām)
Locative अर्धतृतीयायाम् (ardhatṛtīyāyām) अर्धतृतीययोः (ardhatṛtīyayoḥ) अर्धतृतीयासु (ardhatṛtīyāsu)
Neuter a-stem declension of अर्धतृतीय
Nom. sg. अर्धतृतीयम् (ardhatṛtīyam)
Gen. sg. अर्धतृतीयस्य (ardhatṛtīyasya)
Singular Dual Plural
Nominative अर्धतृतीयम् (ardhatṛtīyam) अर्धतृतीये (ardhatṛtīye) अर्धतृतीयानि (ardhatṛtīyāni)
Vocative अर्धतृतीय (ardhatṛtīya) अर्धतृतीये (ardhatṛtīye) अर्धतृतीयानि (ardhatṛtīyāni)
Accusative अर्धतृतीयम् (ardhatṛtīyam) अर्धतृतीये (ardhatṛtīye) अर्धतृतीयानि (ardhatṛtīyāni)
Instrumental अर्धतृतीयेन (ardhatṛtīyena) अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) अर्धतृतीयैः (ardhatṛtīyaiḥ)
Dative अर्धतृतीयाय (ardhatṛtīyāya) अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) अर्धतृतीयेभ्यः (ardhatṛtīyebhyaḥ)
Ablative अर्धतृतीयात् (ardhatṛtīyāt) अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) अर्धतृतीयेभ्यः (ardhatṛtīyebhyaḥ)
Genitive अर्धतृतीयस्य (ardhatṛtīyasya) अर्धतृतीययोः (ardhatṛtīyayoḥ) अर्धतृतीयानाम् (ardhatṛtīyānām)
Locative अर्धतृतीये (ardhatṛtīye) अर्धतृतीययोः (ardhatṛtīyayoḥ) अर्धतृतीयेषु (ardhatṛtīyeṣu)

Descendants[edit]

References[edit]