अर्धमास

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of अर्ध (ardha, half) +‎ मास (māsa, month).

Pronunciation

[edit]

Noun

[edit]

अर्धमास (ardhamāsá) stemm

  1. a fortnight, a halfmonth
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) 5.1.8:
      चतुर्विꣳशतिम् अन्व् आह चतुर्विꣳशतिर् अर्धमासाः संवत्सरः
      caturviṃśatim anv āha caturviṃśatir ardhamāsāḥ saṃvatsaraḥ
      Twenty-four (verses) he recites; (and) the year has twenty-four half-months.

Declension

[edit]
Masculine a-stem declension of अर्धमास (ardhamāsá)
Singular Dual Plural
Nominative अर्धमासः
ardhamāsáḥ
अर्धमासौ / अर्धमासा¹
ardhamāsaú / ardhamāsā́¹
अर्धमासाः / अर्धमासासः¹
ardhamāsā́ḥ / ardhamāsā́saḥ¹
Vocative अर्धमास
árdhamāsa
अर्धमासौ / अर्धमासा¹
árdhamāsau / árdhamāsā¹
अर्धमासाः / अर्धमासासः¹
árdhamāsāḥ / árdhamāsāsaḥ¹
Accusative अर्धमासम्
ardhamāsám
अर्धमासौ / अर्धमासा¹
ardhamāsaú / ardhamāsā́¹
अर्धमासान्
ardhamāsā́n
Instrumental अर्धमासेन
ardhamāséna
अर्धमासाभ्याम्
ardhamāsā́bhyām
अर्धमासैः / अर्धमासेभिः¹
ardhamāsaíḥ / ardhamāsébhiḥ¹
Dative अर्धमासाय
ardhamāsā́ya
अर्धमासाभ्याम्
ardhamāsā́bhyām
अर्धमासेभ्यः
ardhamāsébhyaḥ
Ablative अर्धमासात्
ardhamāsā́t
अर्धमासाभ्याम्
ardhamāsā́bhyām
अर्धमासेभ्यः
ardhamāsébhyaḥ
Genitive अर्धमासस्य
ardhamāsásya
अर्धमासयोः
ardhamāsáyoḥ
अर्धमासानाम्
ardhamāsā́nām
Locative अर्धमासे
ardhamāsé
अर्धमासयोः
ardhamāsáyoḥ
अर्धमासेषु
ardhamāséṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]