अवेदीत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Verb

[edit]

अवेदीत् (ávedīt) third-singular indicative (type P, aorist, root विद्)

  1. aorist of विद् (vid, to know)

Conjugation

[edit]
Aorist: अवेदीत् (ávedīt)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवेदीत्
ávedīt
अवेदिष्टाम्
ávediṣṭām
अवेदिषुः
ávediṣuḥ
-
-
-
-
-
-
Second अवेदीः
ávedīḥ
अवेदिष्टम्
ávediṣṭam
अवेदिष्ट
ávediṣṭa
-
-
-
-
-
-
First अवेदिषम्
ávediṣam
अवेदिष्व
ávediṣva
अवेदिष्म
ávediṣma
-
-
-
-
-
-
Injunctive
Third वेदीत्
védīt
वेदिष्टाम्
védiṣṭām
वेदिषुः
védiṣuḥ
-
-
-
-
-
-
Second वेदीः
védīḥ
वेदिष्टम्
védiṣṭam
वेदिष्ट
védiṣṭa
-
-
-
-
-
-
First वेदिषम्
védiṣam
वेदिष्व
védiṣva
वेदिष्म
védiṣma
-
-
-
-
-
-
Subjunctive
Third वेदिषत् / वेदिषति
védiṣat / védiṣati
वेदिषतः
védiṣataḥ
वेदिषन्
védiṣan
-
-
-
-
-
-
Second वेदिषः / वेदिषसि
védiṣaḥ / védiṣasi
वेदिषथः
védiṣathaḥ
वेदिषथ
védiṣatha
-
-
-
-
-
-
First वेदिषाणि
védiṣāṇi
वेदिषाव
védiṣāva
वेदिषाम
védiṣāma
-
-
-
-
-
-
Notes
  • The subjunctive is only used in Vedic Sanskrit.