अश्वत्थामन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अश्व (áśva, horse, stallion). (This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

  • (Vedic) IPA(key): /ɐɕ.ʋɐt.tʰɑː.mɐn/, [ɐɕ.ʋɐt̚.tʰɑː.mɐn]
  • (Classical) IPA(key): /ɐɕ.ʋɐt̪ˈt̪ʰɑː.mɐn̪/, [ɐɕ.ʋɐt̪̚ˈt̪ʰɑː.mɐn̪]

Proper noun[edit]

अश्वत्थामन् (aśvatthāman) stemm

  1. (Hinduism) Name of a saint and warrior, the son of Drona in the Mahabharata.

Declension[edit]

Masculine an-stem declension of अश्वत्थामन् (aśvatthāman)
Singular Dual Plural
Nominative अश्वत्थामा
aśvatthāmā
अश्वत्थामानौ / अश्वत्थामाना¹
aśvatthāmānau / aśvatthāmānā¹
अश्वत्थामानः
aśvatthāmānaḥ
Vocative अश्वत्थामन्
aśvatthāman
अश्वत्थामानौ / अश्वत्थामाना¹
aśvatthāmānau / aśvatthāmānā¹
अश्वत्थामानः
aśvatthāmānaḥ
Accusative अश्वत्थामानम्
aśvatthāmānam
अश्वत्थामानौ / अश्वत्थामाना¹
aśvatthāmānau / aśvatthāmānā¹
अश्वत्थाम्नः
aśvatthāmnaḥ
Instrumental अश्वत्थाम्ना
aśvatthāmnā
अश्वत्थामभ्याम्
aśvatthāmabhyām
अश्वत्थामभिः
aśvatthāmabhiḥ
Dative अश्वत्थाम्ने
aśvatthāmne
अश्वत्थामभ्याम्
aśvatthāmabhyām
अश्वत्थामभ्यः
aśvatthāmabhyaḥ
Ablative अश्वत्थाम्नः
aśvatthāmnaḥ
अश्वत्थामभ्याम्
aśvatthāmabhyām
अश्वत्थामभ्यः
aśvatthāmabhyaḥ
Genitive अश्वत्थाम्नः
aśvatthāmnaḥ
अश्वत्थाम्नोः
aśvatthāmnoḥ
अश्वत्थाम्नाम्
aśvatthāmnām
Locative अश्वत्थाम्नि / अश्वत्थामनि / अश्वत्थामन्¹
aśvatthāmni / aśvatthāmani / aśvatthāman¹
अश्वत्थाम्नोः
aśvatthāmnoḥ
अश्वत्थामसु
aśvatthāmasu
Notes
  • ¹Vedic

Descendants[edit]

  • English: Ashwatthama
  • Telugu: అశ్వత్థామ (aśvatthāma)