Jump to content

आकर्षण

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit आकर्षण (ākarṣaṇa).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɑː.kəɾ.ʂəɳ/, [äː.kɐɾ.ʃɐ̃ɳ]

Noun

[edit]

आकर्षण (ākarṣaṇm

  1. attraction (the tendency to attract)
    Synonym: कशिश (kaśiś)
  2. attraction (point of interest)

Declension

[edit]

Derived terms

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From आकृष् (ākṛṣ, to pull towards) +‎ -अण (-aṇa, forms masculine agent nouns), literally towards puller.

Pronunciation

[edit]

Noun

[edit]

आकर्षण (ā́karṣaṇa) stemm

  1. attraction

Declension

[edit]
Masculine a-stem declension of आकर्षण
singular dual plural
nominative आकर्षणः (ā́karṣaṇaḥ) आकर्षणौ (ā́karṣaṇau)
आकर्षणा¹ (ā́karṣaṇā¹)
आकर्षणाः (ā́karṣaṇāḥ)
आकर्षणासः¹ (ā́karṣaṇāsaḥ¹)
accusative आकर्षणम् (ā́karṣaṇam) आकर्षणौ (ā́karṣaṇau)
आकर्षणा¹ (ā́karṣaṇā¹)
आकर्षणान् (ā́karṣaṇān)
instrumental आकर्षणेन (ā́karṣaṇena) आकर्षणाभ्याम् (ā́karṣaṇābhyām) आकर्षणैः (ā́karṣaṇaiḥ)
आकर्षणेभिः¹ (ā́karṣaṇebhiḥ¹)
dative आकर्षणाय (ā́karṣaṇāya) आकर्षणाभ्याम् (ā́karṣaṇābhyām) आकर्षणेभ्यः (ā́karṣaṇebhyaḥ)
ablative आकर्षणात् (ā́karṣaṇāt) आकर्षणाभ्याम् (ā́karṣaṇābhyām) आकर्षणेभ्यः (ā́karṣaṇebhyaḥ)
genitive आकर्षणस्य (ā́karṣaṇasya) आकर्षणयोः (ā́karṣaṇayoḥ) आकर्षणानाम् (ā́karṣaṇānām)
locative आकर्षणे (ā́karṣaṇe) आकर्षणयोः (ā́karṣaṇayoḥ) आकर्षणेषु (ā́karṣaṇeṣu)
vocative आकर्षण (ā́karṣaṇa) आकर्षणौ (ā́karṣaṇau)
आकर्षणा¹ (ā́karṣaṇā¹)
आकर्षणाः (ā́karṣaṇāḥ)
आकर्षणासः¹ (ā́karṣaṇāsaḥ¹)
  • ¹Vedic

Derived terms

[edit]