आकाशेश

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of आकाश (ākāśá, sky; emptiness) +‎ ईश (īśá, possessing; lord).

Pronunciation

[edit]

Adjective

[edit]

आकाशेश (ākāśeśá) stem

  1. "possessing only the sky/emptiness" helpless

Declension

[edit]
Masculine a-stem declension of आकाशेश (ākāśeśá)
Singular Dual Plural
Nominative आकाशेशः
ākāśeśáḥ
आकाशेशौ / आकाशेशा¹
ākāśeśaú / ākāśeśā́¹
आकाशेशाः / आकाशेशासः¹
ākāśeśā́ḥ / ākāśeśā́saḥ¹
Vocative आकाशेश
ā́kāśeśa
आकाशेशौ / आकाशेशा¹
ā́kāśeśau / ā́kāśeśā¹
आकाशेशाः / आकाशेशासः¹
ā́kāśeśāḥ / ā́kāśeśāsaḥ¹
Accusative आकाशेशम्
ākāśeśám
आकाशेशौ / आकाशेशा¹
ākāśeśaú / ākāśeśā́¹
आकाशेशान्
ākāśeśā́n
Instrumental आकाशेशेन
ākāśeśéna
आकाशेशाभ्याम्
ākāśeśā́bhyām
आकाशेशैः / आकाशेशेभिः¹
ākāśeśaíḥ / ākāśeśébhiḥ¹
Dative आकाशेशाय
ākāśeśā́ya
आकाशेशाभ्याम्
ākāśeśā́bhyām
आकाशेशेभ्यः
ākāśeśébhyaḥ
Ablative आकाशेशात्
ākāśeśā́t
आकाशेशाभ्याम्
ākāśeśā́bhyām
आकाशेशेभ्यः
ākāśeśébhyaḥ
Genitive आकाशेशस्य
ākāśeśásya
आकाशेशयोः
ākāśeśáyoḥ
आकाशेशानाम्
ākāśeśā́nām
Locative आकाशेशे
ākāśeśé
आकाशेशयोः
ākāśeśáyoḥ
आकाशेशेषु
ākāśeśéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आकाशेशा (ākāśeśā́)
Singular Dual Plural
Nominative आकाशेशा
ākāśeśā́
आकाशेशे
ākāśeśé
आकाशेशाः
ākāśeśā́ḥ
Vocative आकाशेशे
ā́kāśeśe
आकाशेशे
ā́kāśeśe
आकाशेशाः
ā́kāśeśāḥ
Accusative आकाशेशाम्
ākāśeśā́m
आकाशेशे
ākāśeśé
आकाशेशाः
ākāśeśā́ḥ
Instrumental आकाशेशया / आकाशेशा¹
ākāśeśáyā / ākāśeśā́¹
आकाशेशाभ्याम्
ākāśeśā́bhyām
आकाशेशाभिः
ākāśeśā́bhiḥ
Dative आकाशेशायै
ākāśeśā́yai
आकाशेशाभ्याम्
ākāśeśā́bhyām
आकाशेशाभ्यः
ākāśeśā́bhyaḥ
Ablative आकाशेशायाः / आकाशेशायै²
ākāśeśā́yāḥ / ākāśeśā́yai²
आकाशेशाभ्याम्
ākāśeśā́bhyām
आकाशेशाभ्यः
ākāśeśā́bhyaḥ
Genitive आकाशेशायाः / आकाशेशायै²
ākāśeśā́yāḥ / ākāśeśā́yai²
आकाशेशयोः
ākāśeśáyoḥ
आकाशेशानाम्
ākāśeśā́nām
Locative आकाशेशायाम्
ākāśeśā́yām
आकाशेशयोः
ākāśeśáyoḥ
आकाशेशासु
ākāśeśā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आकाशेश (ākāśeśá)
Singular Dual Plural
Nominative आकाशेशम्
ākāśeśám
आकाशेशे
ākāśeśé
आकाशेशानि / आकाशेशा¹
ākāśeśā́ni / ākāśeśā́¹
Vocative आकाशेश
ā́kāśeśa
आकाशेशे
ā́kāśeśe
आकाशेशानि / आकाशेशा¹
ā́kāśeśāni / ā́kāśeśā¹
Accusative आकाशेशम्
ākāśeśám
आकाशेशे
ākāśeśé
आकाशेशानि / आकाशेशा¹
ākāśeśā́ni / ākāśeśā́¹
Instrumental आकाशेशेन
ākāśeśéna
आकाशेशाभ्याम्
ākāśeśā́bhyām
आकाशेशैः / आकाशेशेभिः¹
ākāśeśaíḥ / ākāśeśébhiḥ¹
Dative आकाशेशाय
ākāśeśā́ya
आकाशेशाभ्याम्
ākāśeśā́bhyām
आकाशेशेभ्यः
ākāśeśébhyaḥ
Ablative आकाशेशात्
ākāśeśā́t
आकाशेशाभ्याम्
ākāśeśā́bhyām
आकाशेशेभ्यः
ākāśeśébhyaḥ
Genitive आकाशेशस्य
ākāśeśásya
आकाशेशयोः
ākāśeśáyoḥ
आकाशेशानाम्
ākāśeśā́nām
Locative आकाशेशे
ākāśeśé
आकाशेशयोः
ākāśeśáyoḥ
आकाशेशेषु
ākāśeśéṣu
Notes
  • ¹Vedic

Proper noun

[edit]

आकाशेश (ākāśeśá) stemm

  1. (Hinduism, Vedic religion) "lord of the sky" an epithet of Indra

Declension

[edit]
Masculine a-stem declension of आकाशेश (ākāśeśá)
Singular Dual Plural
Nominative आकाशेशः
ākāśeśáḥ
आकाशेशौ / आकाशेशा¹
ākāśeśaú / ākāśeśā́¹
आकाशेशाः / आकाशेशासः¹
ākāśeśā́ḥ / ākāśeśā́saḥ¹
Vocative आकाशेश
ā́kāśeśa
आकाशेशौ / आकाशेशा¹
ā́kāśeśau / ā́kāśeśā¹
आकाशेशाः / आकाशेशासः¹
ā́kāśeśāḥ / ā́kāśeśāsaḥ¹
Accusative आकाशेशम्
ākāśeśám
आकाशेशौ / आकाशेशा¹
ākāśeśaú / ākāśeśā́¹
आकाशेशान्
ākāśeśā́n
Instrumental आकाशेशेन
ākāśeśéna
आकाशेशाभ्याम्
ākāśeśā́bhyām
आकाशेशैः / आकाशेशेभिः¹
ākāśeśaíḥ / ākāśeśébhiḥ¹
Dative आकाशेशाय
ākāśeśā́ya
आकाशेशाभ्याम्
ākāśeśā́bhyām
आकाशेशेभ्यः
ākāśeśébhyaḥ
Ablative आकाशेशात्
ākāśeśā́t
आकाशेशाभ्याम्
ākāśeśā́bhyām
आकाशेशेभ्यः
ākāśeśébhyaḥ
Genitive आकाशेशस्य
ākāśeśásya
आकाशेशयोः
ākāśeśáyoḥ
आकाशेशानाम्
ākāśeśā́nām
Locative आकाशेशे
ākāśeśé
आकाशेशयोः
ākāśeśáyoḥ
आकाशेशेषु
ākāśeśéṣu
Notes
  • ¹Vedic

Further reading

[edit]