आजि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *h₂eǵ- (to drive).

Pronunciation[edit]

Noun[edit]

आजि (āji) stemm

  1. match, competition

Declension[edit]

Masculine i-stem declension of आजि (āji)
Singular Dual Plural
Nominative आजिः
ājiḥ
आजी
ājī
आजयः
ājayaḥ
Vocative आजे
āje
आजी
ājī
आजयः
ājayaḥ
Accusative आजिम्
ājim
आजी
ājī
आजीन्
ājīn
Instrumental आजिना / आज्या¹
ājinā / ājyā¹
आजिभ्याम्
ājibhyām
आजिभिः
ājibhiḥ
Dative आजये
ājaye
आजिभ्याम्
ājibhyām
आजिभ्यः
ājibhyaḥ
Ablative आजेः / आज्यः¹
ājeḥ / ājyaḥ¹
आजिभ्याम्
ājibhyām
आजिभ्यः
ājibhyaḥ
Genitive आजेः / आज्यः¹
ājeḥ / ājyaḥ¹
आज्योः
ājyoḥ
आजीनाम्
ājīnām
Locative आजौ / आजा¹
ājau / ājā¹
आज्योः
ājyoḥ
आजिषु
ājiṣu
Notes
  • ¹Vedic