आपयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From the root आप् (āp) +‎ -अयति (-ayati). from Proto-Indo-Iranian *Hap-, from Proto-Indo-European *h₁ep-.

Pronunciation

[edit]

Verb

[edit]

आपयति (āpayati) third-singular indicative (type P, causative, root आप्)

  1. to cause to reach

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: आपयितुम् (āpáyitum)
Undeclinable
Infinitive आपयितुम्
āpáyitum
Gerund आपित्वा
āpitvā́
Participles
Masculine/Neuter Gerundive आपयितव्य / आपनीय
āpayitavyà / āpanī́ya
Feminine Gerundive आपयितव्या / आपनीया
āpayitavyā̀ / āpanī́yā
Masculine/Neuter Past Passive Participle आपित
āpitá
Feminine Past Passive Participle आपिता
āpitā́
Masculine/Neuter Past Active Participle आपितवत्
āpitávat
Feminine Past Active Participle आपितवती
āpitávatī
Present: आपयति (āpáyati), आपयते (āpáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आपयति
āpáyati
आपयतः
āpáyataḥ
आपयन्ति
āpáyanti
आपयते
āpáyate
आपयेते
āpáyete
आपयन्ते
āpáyante
Second आपयसि
āpáyasi
आपयथः
āpáyathaḥ
आपयथ
āpáyatha
आपयसे
āpáyase
आपयेथे
āpáyethe
आपयध्वे
āpáyadhve
First आपयामि
āpáyāmi
आपयावः
āpáyāvaḥ
आपयामः / आपयामसि¹
āpáyāmaḥ / āpáyāmasi¹
आपये
āpáye
आपयावहे
āpáyāvahe
आपयामहे
āpáyāmahe
Imperative
Third आपयतु
āpáyatu
आपयताम्
āpáyatām
आपयन्तु
āpáyantu
आपयताम्
āpáyatām
आपयेताम्
āpáyetām
आपयन्ताम्
āpáyantām
Second आपय
āpáya
आपयतम्
āpáyatam
आपयत
āpáyata
आपयस्व
āpáyasva
आपयेथाम्
āpáyethām
आपयध्वम्
āpáyadhvam
First आपयानि
āpáyāni
आपयाव
āpáyāva
आपयाम
āpáyāma
आपयै
āpáyai
आपयावहै
āpáyāvahai
आपयामहै
āpáyāmahai
Optative/Potential
Third आपयेत्
āpáyet
आपयेताम्
āpáyetām
आपयेयुः
āpáyeyuḥ
आपयेत
āpáyeta
आपयेयाताम्
āpáyeyātām
आपयेरन्
āpáyeran
Second आपयेः
āpáyeḥ
आपयेतम्
āpáyetam
आपयेत
āpáyeta
आपयेथाः
āpáyethāḥ
आपयेयाथाम्
āpáyeyāthām
आपयेध्वम्
āpáyedhvam
First आपयेयम्
āpáyeyam
आपयेव
āpáyeva
आपयेम
āpáyema
आपयेय
āpáyeya
आपयेवहि
āpáyevahi
आपयेमहि
āpáyemahi
Subjunctive
Third आपयात् / आपयाति
āpáyāt / āpáyāti
आपयातः
āpáyātaḥ
आपयान्
āpáyān
आपयाते / आपयातै
āpáyāte / āpáyātai
आपयैते
āpáyaite
आपयन्त / आपयान्तै
āpáyanta / āpáyāntai
Second आपयाः / आपयासि
āpáyāḥ / āpáyāsi
आपयाथः
āpáyāthaḥ
आपयाथ
āpáyātha
आपयासे / आपयासै
āpáyāse / āpáyāsai
आपयैथे
āpáyaithe
आपयाध्वै
āpáyādhvai
First आपयानि
āpáyāni
आपयाव
āpáyāva
आपयाम
āpáyāma
आपयै
āpáyai
आपयावहै
āpáyāvahai
आपयामहै
āpáyāmahai
Participles
आपयत्
āpáyat
आपयमान / आपयान²
āpáyamāna / āpayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अआपयत् (áāpayat), अआपयत (áāpayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अआपयत्
áāpayat
अआपयताम्
áāpayatām
अआपयन्
áāpayan
अआपयत
áāpayata
अआपयेताम्
áāpayetām
अआपयन्त
áāpayanta
Second अआपयः
áāpayaḥ
अआपयतम्
áāpayatam
अआपयत
áāpayata
अआपयथाः
áāpayathāḥ
अआपयेथाम्
áāpayethām
अआपयध्वम्
áāpayadhvam
First अआपयम्
áāpayam
अआपयाव
áāpayāva
अआपयाम
áāpayāma
अआपये
áāpaye
अआपयावहि
áāpayāvahi
अआपयामहि
áāpayāmahi
Future: आपयिष्यति (āpayiṣyáti), आपयिष्यते (āpayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आपयिष्यति
āpayiṣyáti
आपयिष्यतः
āpayiṣyátaḥ
आपयिष्यन्ति
āpayiṣyánti
आपयिष्यते
āpayiṣyáte
आपयिष्येते
āpayiṣyéte
आपयिष्यन्ते
āpayiṣyánte
Second आपयिष्यसि
āpayiṣyási
आपयिष्यथः
āpayiṣyáthaḥ
आपयिष्यथ
āpayiṣyátha
आपयिष्यसे
āpayiṣyáse
आपयिष्येथे
āpayiṣyéthe
आपयिष्यध्वे
āpayiṣyádhve
First आपयिष्यामि
āpayiṣyā́mi
आपयिष्यावः
āpayiṣyā́vaḥ
आपयिष्यामः / आपयिष्यामसि¹
āpayiṣyā́maḥ / āpayiṣyā́masi¹
आपयिष्ये
āpayiṣyé
आपयिष्यावहे
āpayiṣyā́vahe
आपयिष्यामहे
āpayiṣyā́mahe
Participles
आपयिष्यत्
āpayiṣyát
आपयिष्यमाण
āpayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अआपयिष्यत् (áāpayiṣyat), अआपयिष्यत (áāpayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अआपयिष्यत्
áāpayiṣyat
अआपयिष्यताम्
áāpayiṣyatām
अआपयिष्यन्
áāpayiṣyan
अआपयिष्यत
áāpayiṣyata
अआपयिष्येताम्
áāpayiṣyetām
अआपयिष्यन्त
áāpayiṣyanta
Second अआपयिष्यः
áāpayiṣyaḥ
अआपयिष्यतम्
áāpayiṣyatam
अआपयिष्यत
áāpayiṣyata
अआपयिष्यथाः
áāpayiṣyathāḥ
अआपयिष्येथाम्
áāpayiṣyethām
अआपयिष्यध्वम्
áāpayiṣyadhvam
First अआपयिष्यम्
áāpayiṣyam
अआपयिष्याव
áāpayiṣyāva
अआपयिष्याम
áāpayiṣyāma
अआपयिष्ये
áāpayiṣye
अआपयिष्यावहि
áāpayiṣyāvahi
अआपयिष्यामहि
áāpayiṣyāmahi
Benedictive/Precative: आप्यात् (āpyā́t) or आप्याः (āpyā́ḥ), आपयिषीष्ट (āpayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third आप्यात् / आप्याः¹
āpyā́t / āpyā́ḥ¹
आप्यास्ताम्
āpyā́stām
आप्यासुः
āpyā́suḥ
आपयिषीष्ट
āpayiṣīṣṭá
आपयिषीयास्ताम्²
āpayiṣīyā́stām²
आपयिषीरन्
āpayiṣīrán
Second आप्याः
āpyā́ḥ
आप्यास्तम्
āpyā́stam
आप्यास्त
āpyā́sta
आपयिषीष्ठाः
āpayiṣīṣṭhā́ḥ
आपयिषीयास्थाम्²
āpayiṣīyā́sthām²
आपयिषीढ्वम्
āpayiṣīḍhvám
First आप्यासम्
āpyā́sam
आप्यास्व
āpyā́sva
आप्यास्म
āpyā́sma
आपयिषीय
āpayiṣīyá
आपयिषीवहि
āpayiṣīváhi
आपयिषीमहि
āpayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: आपयामास (āpayā́mā́sa) or आपयांचकार (āpayā́ṃcakā́ra), आपयांचक्रे (āpayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आपयामास / आपयांचकार
āpayā́mā́sa / āpayā́ṃcakā́ra
आपयामासतुः / आपयांचक्रतुः
āpayā́māsátuḥ / āpayā́ṃcakrátuḥ
आपयामासुः / आपयांचक्रुः
āpayā́māsúḥ / āpayā́ṃcakrúḥ
आपयांचक्रे
āpayā́ṃcakré
आपयांचक्राते
āpayā́ṃcakrā́te
आपयांचक्रिरे
āpayā́ṃcakriré
Second आपयामासिथ / आपयांचकर्थ
āpayā́mā́sitha / āpayā́ṃcakártha
आपयामासथुः / आपयांचक्रथुः
āpayā́māsáthuḥ / āpayā́ṃcakráthuḥ
आपयामास / आपयांचक्र
āpayā́māsá / āpayā́ṃcakrá
आपयांचकृषे
āpayā́ṃcakṛṣé
आपयांचक्राथे
āpayā́ṃcakrā́the
आपयांचकृध्वे
āpayā́ṃcakṛdhvé
First आपयामास / आपयांचकर
āpayā́mā́sa / āpayā́ṃcakára
आपयामासिव / आपयांचकृव
āpayā́māsivá / āpayā́ṃcakṛvá
आपयामासिम / आपयांचकृम
āpayā́māsimá / āpayā́ṃcakṛmá
आपयांचक्रे
āpayā́ṃcakré
आपयांचकृवहे
āpayā́ṃcakṛváhe
आपयांचकृमहे
āpayā́ṃcakṛmáhe
Participles
आपयामासिवांस् / आपयांचकृवांस्
āpayā́māsivā́ṃs / āpayā́ṃcakṛvā́ṃs
आपयांचक्राण
āpayā́ṃcakrāṇá

Descendants

[edit]

References

[edit]