आभरण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

आ- (ā-) +‎ भृ (bhṛ) +‎ -अन (-ana)

Pronunciation[edit]

Noun[edit]

आभरण (ābharaṇa) stemm

  1. decorating
  2. ornament, decoration (as jewels &c.) (Mn., Śak., Hit. &c.)
  3. the name of several works

Declension[edit]

Masculine a-stem declension of आभरण (ābharaṇa)
Singular Dual Plural
Nominative आभरणः
ābharaṇaḥ
आभरणौ / आभरणा¹
ābharaṇau / ābharaṇā¹
आभरणाः / आभरणासः¹
ābharaṇāḥ / ābharaṇāsaḥ¹
Vocative आभरण
ābharaṇa
आभरणौ / आभरणा¹
ābharaṇau / ābharaṇā¹
आभरणाः / आभरणासः¹
ābharaṇāḥ / ābharaṇāsaḥ¹
Accusative आभरणम्
ābharaṇam
आभरणौ / आभरणा¹
ābharaṇau / ābharaṇā¹
आभरणान्
ābharaṇān
Instrumental आभरणेन
ābharaṇena
आभरणाभ्याम्
ābharaṇābhyām
आभरणैः / आभरणेभिः¹
ābharaṇaiḥ / ābharaṇebhiḥ¹
Dative आभरणाय
ābharaṇāya
आभरणाभ्याम्
ābharaṇābhyām
आभरणेभ्यः
ābharaṇebhyaḥ
Ablative आभरणात्
ābharaṇāt
आभरणाभ्याम्
ābharaṇābhyām
आभरणेभ्यः
ābharaṇebhyaḥ
Genitive आभरणस्य
ābharaṇasya
आभरणयोः
ābharaṇayoḥ
आभरणानाम्
ābharaṇānām
Locative आभरणे
ābharaṇe
आभरणयोः
ābharaṇayoḥ
आभरणेषु
ābharaṇeṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Tamil: ஆபரணம் (āparaṇam)

References[edit]