इक्ष्वाकु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

English Wikipedia has an article on:
Wikipedia

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Proper noun[edit]

इक्ष्वाकु (ikṣvāku) stemm

  1. (Hinduism) The first king of Ayodhya, one of the sons of Vaivasvata Manu, ancestor of Rāma.

Declension[edit]

Masculine u-stem declension of इक्ष्वाकु (ikṣvāku)
Singular Dual Plural
Nominative इक्ष्वाकुः
ikṣvākuḥ
इक्ष्वाकू
ikṣvākū
इक्ष्वाकवः
ikṣvākavaḥ
Vocative इक्ष्वाको
ikṣvāko
इक्ष्वाकू
ikṣvākū
इक्ष्वाकवः
ikṣvākavaḥ
Accusative इक्ष्वाकुम्
ikṣvākum
इक्ष्वाकू
ikṣvākū
इक्ष्वाकून्
ikṣvākūn
Instrumental इक्ष्वाकुणा / इक्ष्वाक्वा¹
ikṣvākuṇā / ikṣvākvā¹
इक्ष्वाकुभ्याम्
ikṣvākubhyām
इक्ष्वाकुभिः
ikṣvākubhiḥ
Dative इक्ष्वाकवे / इक्ष्वाक्वे¹
ikṣvākave / ikṣvākve¹
इक्ष्वाकुभ्याम्
ikṣvākubhyām
इक्ष्वाकुभ्यः
ikṣvākubhyaḥ
Ablative इक्ष्वाकोः / इक्ष्वाक्वः¹
ikṣvākoḥ / ikṣvākvaḥ¹
इक्ष्वाकुभ्याम्
ikṣvākubhyām
इक्ष्वाकुभ्यः
ikṣvākubhyaḥ
Genitive इक्ष्वाकोः / इक्ष्वाक्वः¹
ikṣvākoḥ / ikṣvākvaḥ¹
इक्ष्वाक्वोः
ikṣvākvoḥ
इक्ष्वाकूणाम्
ikṣvākūṇām
Locative इक्ष्वाकौ
ikṣvākau
इक्ष्वाक्वोः
ikṣvākvoḥ
इक्ष्वाकुषु
ikṣvākuṣu
Notes
  • ¹Vedic

Noun[edit]

इक्ष्वाकु (ikṣvāku) stemf

  1. a bitter gourd, according to some the colocynth

Declension[edit]

Feminine u-stem declension of इक्ष्वाकु (ikṣvāku)
Singular Dual Plural
Nominative इक्ष्वाकुः
ikṣvākuḥ
इक्ष्वाकू
ikṣvākū
इक्ष्वाकवः
ikṣvākavaḥ
Vocative इक्ष्वाको
ikṣvāko
इक्ष्वाकू
ikṣvākū
इक्ष्वाकवः
ikṣvākavaḥ
Accusative इक्ष्वाकुम्
ikṣvākum
इक्ष्वाकू
ikṣvākū
इक्ष्वाकूः
ikṣvākūḥ
Instrumental इक्ष्वाक्वा
ikṣvākvā
इक्ष्वाकुभ्याम्
ikṣvākubhyām
इक्ष्वाकुभिः
ikṣvākubhiḥ
Dative इक्ष्वाकवे / इक्ष्वाक्वै¹
ikṣvākave / ikṣvākvai¹
इक्ष्वाकुभ्याम्
ikṣvākubhyām
इक्ष्वाकुभ्यः
ikṣvākubhyaḥ
Ablative इक्ष्वाकोः / इक्ष्वाक्वाः¹ / इक्ष्वाक्वै²
ikṣvākoḥ / ikṣvākvāḥ¹ / ikṣvākvai²
इक्ष्वाकुभ्याम्
ikṣvākubhyām
इक्ष्वाकुभ्यः
ikṣvākubhyaḥ
Genitive इक्ष्वाकोः / इक्ष्वाक्वाः¹ / इक्ष्वाक्वै²
ikṣvākoḥ / ikṣvākvāḥ¹ / ikṣvākvai²
इक्ष्वाक्वोः
ikṣvākvoḥ
इक्ष्वाकूणाम्
ikṣvākūṇām
Locative इक्ष्वाकौ / इक्ष्वाक्वाम्¹
ikṣvākau / ikṣvākvām¹
इक्ष्वाक्वोः
ikṣvākvoḥ
इक्ष्वाकुषु
ikṣvākuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas

References[edit]