इण्डरी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

Borrowed from South Dravidian. Compare Kannada ಇಡ್ಡಲಿ (iḍḍali).

Pronunciation[edit]

Noun[edit]

इण्डरी (iṇḍarī) stemf

  1. a kind of cake

Declension[edit]

Feminine ī-stem declension of इण्डरी (iṇḍarī)
Singular Dual Plural
Nominative इण्डरी
iṇḍarī
इण्डर्यौ / इण्डरी¹
iṇḍaryau / iṇḍarī¹
इण्डर्यः / इण्डरीः¹
iṇḍaryaḥ / iṇḍarīḥ¹
Vocative इण्डरि
iṇḍari
इण्डर्यौ / इण्डरी¹
iṇḍaryau / iṇḍarī¹
इण्डर्यः / इण्डरीः¹
iṇḍaryaḥ / iṇḍarīḥ¹
Accusative इण्डरीम्
iṇḍarīm
इण्डर्यौ / इण्डरी¹
iṇḍaryau / iṇḍarī¹
इण्डरीः
iṇḍarīḥ
Instrumental इण्डर्या
iṇḍaryā
इण्डरीभ्याम्
iṇḍarībhyām
इण्डरीभिः
iṇḍarībhiḥ
Dative इण्डर्यै
iṇḍaryai
इण्डरीभ्याम्
iṇḍarībhyām
इण्डरीभ्यः
iṇḍarībhyaḥ
Ablative इण्डर्याः / इण्डर्यै²
iṇḍaryāḥ / iṇḍaryai²
इण्डरीभ्याम्
iṇḍarībhyām
इण्डरीभ्यः
iṇḍarībhyaḥ
Genitive इण्डर्याः / इण्डर्यै²
iṇḍaryāḥ / iṇḍaryai²
इण्डर्योः
iṇḍaryoḥ
इण्डरीणाम्
iṇḍarīṇām
Locative इण्डर्याम्
iṇḍaryām
इण्डर्योः
iṇḍaryoḥ
इण्डरीषु
iṇḍarīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]

  • Monier Williams (1899) “इण्डरी”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 164/3.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 27