इस्लामधर्म

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From इस्लाम (islāma, Islam) +‎ धर्म (dhárma, religion).

Pronunciation[edit]

Noun[edit]

इस्लामधर्म (islāmadharma) stemm

  1. (neologism) Islam

Declension[edit]

Masculine a-stem declension of इस्लामधर्म (islāmadharma)
Singular Dual Plural
Nominative इस्लामधर्मः
islāmadharmaḥ
इस्लामधर्मौ / इस्लामधर्मा¹
islāmadharmau / islāmadharmā¹
इस्लामधर्माः / इस्लामधर्मासः¹
islāmadharmāḥ / islāmadharmāsaḥ¹
Vocative इस्लामधर्म
islāmadharma
इस्लामधर्मौ / इस्लामधर्मा¹
islāmadharmau / islāmadharmā¹
इस्लामधर्माः / इस्लामधर्मासः¹
islāmadharmāḥ / islāmadharmāsaḥ¹
Accusative इस्लामधर्मम्
islāmadharmam
इस्लामधर्मौ / इस्लामधर्मा¹
islāmadharmau / islāmadharmā¹
इस्लामधर्मान्
islāmadharmān
Instrumental इस्लामधर्मेण
islāmadharmeṇa
इस्लामधर्माभ्याम्
islāmadharmābhyām
इस्लामधर्मैः / इस्लामधर्मेभिः¹
islāmadharmaiḥ / islāmadharmebhiḥ¹
Dative इस्लामधर्माय
islāmadharmāya
इस्लामधर्माभ्याम्
islāmadharmābhyām
इस्लामधर्मेभ्यः
islāmadharmebhyaḥ
Ablative इस्लामधर्मात्
islāmadharmāt
इस्लामधर्माभ्याम्
islāmadharmābhyām
इस्लामधर्मेभ्यः
islāmadharmebhyaḥ
Genitive इस्लामधर्मस्य
islāmadharmasya
इस्लामधर्मयोः
islāmadharmayoḥ
इस्लामधर्माणाम्
islāmadharmāṇām
Locative इस्लामधर्मे
islāmadharme
इस्लामधर्मयोः
islāmadharmayoḥ
इस्लामधर्मेषु
islāmadharmeṣu
Notes
  • ¹Vedic