ईर्षु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative forms[edit]

Etymology[edit]

From a root ईर्ष्य् (īrṣy).

Pronunciation[edit]

Adjective[edit]

ईर्षु (īrṣu) stem

  1. envious, jealous

Declension[edit]

Masculine u-stem declension of ईर्षु (īrṣu)
Singular Dual Plural
Nominative ईर्षुः
īrṣuḥ
ईर्षू
īrṣū
ईर्षवः
īrṣavaḥ
Vocative ईर्षो
īrṣo
ईर्षू
īrṣū
ईर्षवः
īrṣavaḥ
Accusative ईर्षुम्
īrṣum
ईर्षू
īrṣū
ईर्षून्
īrṣūn
Instrumental ईर्षुणा / ईर्ष्वा¹
īrṣuṇā / īrṣvā¹
ईर्षुभ्याम्
īrṣubhyām
ईर्षुभिः
īrṣubhiḥ
Dative ईर्षवे
īrṣave
ईर्षुभ्याम्
īrṣubhyām
ईर्षुभ्यः
īrṣubhyaḥ
Ablative ईर्षोः
īrṣoḥ
ईर्षुभ्याम्
īrṣubhyām
ईर्षुभ्यः
īrṣubhyaḥ
Genitive ईर्षोः
īrṣoḥ
ईर्ष्वोः
īrṣvoḥ
ईर्षूणाम्
īrṣūṇām
Locative ईर्षौ
īrṣau
ईर्ष्वोः
īrṣvoḥ
ईर्षुषु
īrṣuṣu
Notes
  • ¹Vedic
Feminine u-stem declension of ईर्षु (īrṣu)
Singular Dual Plural
Nominative ईर्षुः
īrṣuḥ
ईर्षू
īrṣū
ईर्षवः
īrṣavaḥ
Vocative ईर्षो
īrṣo
ईर्षू
īrṣū
ईर्षवः
īrṣavaḥ
Accusative ईर्षुम्
īrṣum
ईर्षू
īrṣū
ईर्षूः
īrṣūḥ
Instrumental ईर्ष्वा
īrṣvā
ईर्षुभ्याम्
īrṣubhyām
ईर्षुभिः
īrṣubhiḥ
Dative ईर्षवे / ईर्ष्वै¹
īrṣave / īrṣvai¹
ईर्षुभ्याम्
īrṣubhyām
ईर्षुभ्यः
īrṣubhyaḥ
Ablative ईर्षोः / ईर्ष्वाः¹ / ईर्ष्वै²
īrṣoḥ / īrṣvāḥ¹ / īrṣvai²
ईर्षुभ्याम्
īrṣubhyām
ईर्षुभ्यः
īrṣubhyaḥ
Genitive ईर्षोः / ईर्ष्वाः¹ / ईर्ष्वै²
īrṣoḥ / īrṣvāḥ¹ / īrṣvai²
ईर्ष्वोः
īrṣvoḥ
ईर्षूणाम्
īrṣūṇām
Locative ईर्षौ / ईर्ष्वाम्¹
īrṣau / īrṣvām¹
ईर्ष्वोः
īrṣvoḥ
ईर्षुषु
īrṣuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of ईर्षु (īrṣu)
Singular Dual Plural
Nominative ईर्षु
īrṣu
ईर्षुणी
īrṣuṇī
ईर्षूणि / ईर्षु¹ / ईर्षू¹
īrṣūṇi / īrṣu¹ / īrṣū¹
Vocative ईर्षु / ईर्षो
īrṣu / īrṣo
ईर्षुणी
īrṣuṇī
ईर्षूणि / ईर्षु¹ / ईर्षू¹
īrṣūṇi / īrṣu¹ / īrṣū¹
Accusative ईर्षु
īrṣu
ईर्षुणी
īrṣuṇī
ईर्षूणि / ईर्षु¹ / ईर्षू¹
īrṣūṇi / īrṣu¹ / īrṣū¹
Instrumental ईर्षुणा / ईर्ष्वा¹
īrṣuṇā / īrṣvā¹
ईर्षुभ्याम्
īrṣubhyām
ईर्षुभिः
īrṣubhiḥ
Dative ईर्षुणे / ईर्षवे¹
īrṣuṇe / īrṣave¹
ईर्षुभ्याम्
īrṣubhyām
ईर्षुभ्यः
īrṣubhyaḥ
Ablative ईर्षुणः / ईर्षोः¹
īrṣuṇaḥ / īrṣoḥ¹
ईर्षुभ्याम्
īrṣubhyām
ईर्षुभ्यः
īrṣubhyaḥ
Genitive ईर्षुणः / ईर्षोः¹
īrṣuṇaḥ / īrṣoḥ¹
ईर्षुणोः
īrṣuṇoḥ
ईर्षूणाम्
īrṣūṇām
Locative ईर्षुणि / ईर्षौ¹
īrṣuṇi / īrṣau¹
ईर्षुणोः
īrṣuṇoḥ
ईर्षुषु
īrṣuṣu
Notes
  • ¹Vedic