उद्गीथ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Noun[edit]

उद्गीथ (udgītha) stemm

  1. chanting of the Samaveda, especially as the office of the उद्गातृ (udgātṛ) (AV., TS., ŚBr., Lāṭy., etc.)

Declension[edit]

Masculine a-stem declension of उद्गीथ
Nom. sg. उद्गीथः (udgīthaḥ)
Gen. sg. उद्गीथस्य (udgīthasya)
Singular Dual Plural
Nominative उद्गीथः (udgīthaḥ) उद्गीथौ (udgīthau) उद्गीथाः (udgīthāḥ)
Vocative उद्गीथ (udgītha) उद्गीथौ (udgīthau) उद्गीथाः (udgīthāḥ)
Accusative उद्गीथम् (udgītham) उद्गीथौ (udgīthau) उद्गीथान् (udgīthān)
Instrumental उद्गीथेन (udgīthena) उद्गीथाभ्याम् (udgīthābhyām) उद्गीथैः (udgīthaiḥ)
Dative उद्गीथाय (udgīthāya) उद्गीथाभ्याम् (udgīthābhyām) उद्गीथेभ्यः (udgīthebhyaḥ)
Ablative उद्गीथात् (udgīthāt) उद्गीथाभ्याम् (udgīthābhyām) उद्गीथेभ्यः (udgīthebhyaḥ)
Genitive उद्गीथस्य (udgīthasya) उद्गीथयोः (udgīthayoḥ) उद्गीथानाम् (udgīthānām)
Locative उद्गीथे (udgīthe) उद्गीथयोः (udgīthayoḥ) उद्गीथेषु (udgītheṣu)

Proper noun[edit]

उद्गीथ (udgītham

  1. name of a son of Bhuva (VP.)
  2. name of a son of Bhūman (BhP.)
  3. name of a commentator of Vedic texts (Sāy.)
  4. om (L.)

Declension[edit]

Masculine a-stem declension of उद्गीथ
Nom. sg. उद्गीथः (udgīthaḥ)
Gen. sg. उद्गीथस्य (udgīthasya)
Singular Dual Plural
Nominative उद्गीथः (udgīthaḥ) उद्गीथौ (udgīthau) उद्गीथाः (udgīthāḥ)
Vocative उद्गीथ (udgītha) उद्गीथौ (udgīthau) उद्गीथाः (udgīthāḥ)
Accusative उद्गीथम् (udgītham) उद्गीथौ (udgīthau) उद्गीथान् (udgīthān)
Instrumental उद्गीथेन (udgīthena) उद्गीथाभ्याम् (udgīthābhyām) उद्गीथैः (udgīthaiḥ)
Dative उद्गीथाय (udgīthāya) उद्गीथाभ्याम् (udgīthābhyām) उद्गीथेभ्यः (udgīthebhyaḥ)
Ablative उद्गीथात् (udgīthāt) उद्गीथाभ्याम् (udgīthābhyām) उद्गीथेभ्यः (udgīthebhyaḥ)
Genitive उद्गीथस्य (udgīthasya) उद्गीथयोः (udgīthayoḥ) उद्गीथानाम् (udgīthānām)
Locative उद्गीथे (udgīthe) उद्गीथयोः (udgīthayoḥ) उद्गीथेषु (udgītheṣu)

References[edit]