उमापति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From उमा (umā, a name of Parvati) +‎ पति (pati, husband).

Pronunciation

[edit]

Proper noun

[edit]

उमापति (umāpati) stemm

  1. "Umā's Husband"; an epithet of Shiva

Declension

[edit]
Masculine i-stem declension of उमापति (umāpati)
Singular Dual Plural
Nominative उमापतिः
umāpatiḥ
उमापती
umāpatī
उमापतयः
umāpatayaḥ
Vocative उमापते
umāpate
उमापती
umāpatī
उमापतयः
umāpatayaḥ
Accusative उमापतिम्
umāpatim
उमापती
umāpatī
उमापतीन्
umāpatīn
Instrumental उमापतिना / उमापत्या¹
umāpatinā / umāpatyā¹
उमापतिभ्याम्
umāpatibhyām
उमापतिभिः
umāpatibhiḥ
Dative उमापतये
umāpataye
उमापतिभ्याम्
umāpatibhyām
उमापतिभ्यः
umāpatibhyaḥ
Ablative उमापतेः / उमापत्यः¹
umāpateḥ / umāpatyaḥ¹
उमापतिभ्याम्
umāpatibhyām
उमापतिभ्यः
umāpatibhyaḥ
Genitive उमापतेः / उमापत्यः¹
umāpateḥ / umāpatyaḥ¹
उमापत्योः
umāpatyoḥ
उमापतीनाम्
umāpatīnām
Locative उमापतौ / उमापता¹
umāpatau / umāpatā¹
उमापत्योः
umāpatyoḥ
उमापतिषु
umāpatiṣu
Notes
  • ¹Vedic