ऊर्दते

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root ऊर्द् (ūrd)

Pronunciation[edit]

Verb[edit]

ऊर्दते (ūrdate) third-singular present indicative (root ऊर्द्, class 1, type A, present)

  1. it measures
  2. it plays, is cheerful
  3. it tastes

Conjugation[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: ऊर्दितुम् (ūrditum)
Undeclinable
Infinitive ऊर्दितुम्
ūrditum
Gerund ऊर्दित्वा
ūrditvā
Participles
Masculine/Neuter Gerundive ऊर्द्य / ऊर्दितव्य / ऊर्दनीय
ūrdya / ūrditavya / ūrdanīya
Feminine Gerundive ऊर्द्या / ऊर्दितव्या / ऊर्दनीया
ūrdyā / ūrditavyā / ūrdanīyā
Masculine/Neuter Past Passive Participle ऊर्दित
ūrdita
Feminine Past Passive Participle ऊर्दिता
ūrditā
Masculine/Neuter Past Active Participle ऊर्दितवत्
ūrditavat
Feminine Past Active Participle ऊर्दितवती
ūrditavatī
Present: ऊर्दते (ūrdate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
ऊर्दते
ūrdate
ऊर्देते
ūrdete
ऊर्दन्ते
ūrdante
Second -
-
-
-
-
-
ऊर्दसे
ūrdase
ऊर्देथे
ūrdethe
ऊर्दध्वे
ūrdadhve
First -
-
-
-
-
-
ऊर्दे
ūrde
ऊर्दावहे
ūrdāvahe
ऊर्दामहे
ūrdāmahe
Imperative
Third -
-
-
-
-
-
ऊर्दताम्
ūrdatām
ऊर्देताम्
ūrdetām
ऊर्दन्ताम्
ūrdantām
Second -
-
-
-
-
-
ऊर्दस्व
ūrdasva
ऊर्देथाम्
ūrdethām
ऊर्दध्वम्
ūrdadhvam
First -
-
-
-
-
-
ऊर्दै
ūrdai
ऊर्दावहै
ūrdāvahai
ऊर्दामहै
ūrdāmahai
Optative/Potential
Third -
-
-
-
-
-
ऊर्देत
ūrdeta
ऊर्देयाताम्
ūrdeyātām
ऊर्देरन्
ūrderan
Second -
-
-
-
-
-
ऊर्देथाः
ūrdethāḥ
ऊर्देयाथाम्
ūrdeyāthām
ऊर्देध्वम्
ūrdedhvam
First -
-
-
-
-
-
ऊर्देय
ūrdeya
ऊर्देवहि
ūrdevahi
ऊर्देमहि
ūrdemahi
Participles
-
-
ऊर्दमान
ūrdamāna
Imperfect: और्दत (aurdata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
और्दत
aurdata
और्देताम्
aurdetām
और्दन्त
aurdanta
Second -
-
-
-
-
-
और्दथाः
aurdathāḥ
और्देथाम्
aurdethām
और्दध्वम्
aurdadhvam
First -
-
-
-
-
-
और्दे
aurde
और्दावहि
aurdāvahi
और्दामहि
aurdāmahi
Future: ऊर्दिष्यते (ūrdiṣyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
ऊर्दिष्यते
ūrdiṣyate
ऊर्दिष्येते
ūrdiṣyete
ऊर्दिष्यन्ते
ūrdiṣyante
Second -
-
-
-
-
-
ऊर्दिष्यसे
ūrdiṣyase
ऊर्दिष्येथे
ūrdiṣyethe
ऊर्दिष्यध्वे
ūrdiṣyadhve
First -
-
-
-
-
-
ऊर्दिष्ये
ūrdiṣye
ऊर्दिष्यावहे
ūrdiṣyāvahe
ऊर्दिष्यामहे
ūrdiṣyāmahe
Participles
-
-
ऊर्दिष्यमाण
ūrdiṣyamāṇa
Conditional: और्दिष्यत (aurdiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
और्दिष्यत
aurdiṣyata
और्दिष्येताम्
aurdiṣyetām
और्दिष्यन्त
aurdiṣyanta
Second -
-
-
-
-
-
और्दिष्यथाः
aurdiṣyathāḥ
और्दिष्येथाम्
aurdiṣyethām
और्दिष्यध्वम्
aurdiṣyadhvam
First -
-
-
-
-
-
और्दिष्ये
aurdiṣye
और्दिष्यावहि
aurdiṣyāvahi
और्दिष्यामहि
aurdiṣyāmahi
Aorist: और्दिष्ट (aurdiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
और्दिष्ट
aurdiṣṭa
और्दिषाताम्
aurdiṣātām
और्दिषत
aurdiṣata
Second -
-
-
-
-
-
और्दिष्ठाः
aurdiṣṭhāḥ
और्दिषाथाम्
aurdiṣāthām
और्दिढ्वम्
aurdiḍhvam
First -
-
-
-
-
-
और्दिषि
aurdiṣi
और्दिष्वहि
aurdiṣvahi
और्दिष्महि
aurdiṣmahi
Benedictive/Precative: ऊर्दिषीष्ट (ūrdiṣīṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third -
-
-
-
-
-
ऊर्दिषीष्ट
ūrdiṣīṣṭa
ऊर्दिषीयास्ताम्¹
ūrdiṣīyāstām¹
ऊर्दिषीरन्
ūrdiṣīran
Second -
-
-
-
-
-
ऊर्दिषीष्ठाः
ūrdiṣīṣṭhāḥ
ऊर्दिषीयास्थाम्¹
ūrdiṣīyāsthām¹
ऊर्दिषीढ्वम्
ūrdiṣīḍhvam
First -
-
-
-
-
-
ऊर्दिषीय
ūrdiṣīya
ऊर्दिषीवहि
ūrdiṣīvahi
ऊर्दिषीमहि
ūrdiṣīmahi
Notes
  • ¹Uncertain
Perfect: ऊर्दाञ्चकार (ūrdāñcakā́ra) or ऊर्दाम्बभूव (ūrdāmbabhū́va) or ऊर्दामास (ūrdāmā́sa), ऊर्दाञ्चक्रे (ūrdāñcakré) or ऊर्दाम्बभूव (ūrdāmbabhū́va) or ऊर्दामास (ūrdāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ऊर्दाञ्चकार / ऊर्दाम्बभूव / ऊर्दामास
ūrdāñcakā́ra / ūrdāmbabhū́va / ūrdāmā́sa
ऊर्दाञ्चक्रतुः / ऊर्दाम्बभूवतुः / ऊर्दामासतुः
ūrdāñcakrátuḥ / ūrdāmbabhūvátuḥ / ūrdāmāsátuḥ
ऊर्दाञ्चक्रुः / ऊर्दाम्बभूवुः / ऊर्दामासुः
ūrdāñcakrúḥ / ūrdāmbabhūvúḥ / ūrdāmāsúḥ
ऊर्दाञ्चक्रे / ऊर्दाम्बभूव / ऊर्दामास
ūrdāñcakré / ūrdāmbabhū́va / ūrdāmā́sa
ऊर्दाञ्चक्राते / ऊर्दाम्बभूवतुः / ऊर्दामासतुः
ūrdāñcakrā́te / ūrdāmbabhūvátuḥ / ūrdāmāsátuḥ
ऊर्दाञ्चक्रिरे / ऊर्दाम्बभूवुः / ऊर्दामासुः
ūrdāñcakriré / ūrdāmbabhūvúḥ / ūrdāmāsúḥ
Second ऊर्दाञ्चकर्थ / ऊर्दाम्बभूविथ / ऊर्दामासिथ
ūrdāñcakártha / ūrdāmbabhū́vitha / ūrdāmā́sitha
ऊर्दाञ्चक्रथुः / ऊर्दाम्बभूवथुः / ऊर्दामासथुः
ūrdāñcakráthuḥ / ūrdāmbabhūváthuḥ / ūrdāmāsáthuḥ
ऊर्दाञ्चक्र / ऊर्दाम्बभूव / ऊर्दामास
ūrdāñcakrá / ūrdāmbabhūvá / ūrdāmāsá
ऊर्दाञ्चकृषे / ऊर्दाम्बभूविथ / ऊर्दामासिथ
ūrdāñcakṛṣé / ūrdāmbabhū́vitha / ūrdāmā́sitha
ऊर्दाञ्चक्राथे / ऊर्दाम्बभूवथुः / ऊर्दामासथुः
ūrdāñcakrā́the / ūrdāmbabhūváthuḥ / ūrdāmāsáthuḥ
ऊर्दाञ्चकृध्वे / ऊर्दाम्बभूव / ऊर्दामास
ūrdāñcakṛdhvé / ūrdāmbabhūvá / ūrdāmāsá
First ऊर्दाञ्चकर / ऊर्दाम्बभूव / ऊर्दामास
ūrdāñcakára / ūrdāmbabhū́va / ūrdāmā́sa
ऊर्दाञ्चकृव / ऊर्दाम्बभूविव / ऊर्दामासिव
ūrdāñcakṛvá / ūrdāmbabhūvivá / ūrdāmāsivá
ऊर्दाञ्चकृम / ऊर्दाम्बभूविम / ऊर्दामासिम
ūrdāñcakṛmá / ūrdāmbabhūvimá / ūrdāmāsimá
ऊर्दाञ्चक्रे / ऊर्दाम्बभूव / ऊर्दामास
ūrdāñcakré / ūrdāmbabhū́va / ūrdāmā́sa
ऊर्दाञ्चकृवहे / ऊर्दाम्बभूविव / ऊर्दामासिव
ūrdāñcakṛváhe / ūrdāmbabhūvivá / ūrdāmāsivá
ऊर्दाञ्चकृमहे / ऊर्दाम्बभूविम / ऊर्दामासिम
ūrdāñcakṛmáhe / ūrdāmbabhūvimá / ūrdāmāsimá
Participles
ऊर्दाञ्चकृवांस् / ऊर्दाम्बभूवांस् / ऊर्दामासिवांस्
ūrdāñcakṛvā́ṃs / ūrdāmbabhūvā́ṃs / ūrdāmāsivā́ṃs
ऊर्दाञ्चक्रान / ऊर्दाम्बभूवांस् / ऊर्दामासिवांस्
ūrdāñcakrāná / ūrdāmbabhūvā́ṃs / ūrdāmāsivā́ṃs

References[edit]