कठिनत्व

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From कठिन (kaṭhina) +‎ -त्व (-tva).

Pronunciation[edit]

Noun[edit]

कठिनत्व (kaṭhinatva) stemn

  1. hardness, firmness, harshness, severity
  2. difficulty, obscurity

Declension[edit]

Neuter a-stem declension of कठिनत्व (kaṭhinatva)
Singular Dual Plural
Nominative कठिनत्वम्
kaṭhinatvam
कठिनत्वे
kaṭhinatve
कठिनत्वानि / कठिनत्वा¹
kaṭhinatvāni / kaṭhinatvā¹
Vocative कठिनत्व
kaṭhinatva
कठिनत्वे
kaṭhinatve
कठिनत्वानि / कठिनत्वा¹
kaṭhinatvāni / kaṭhinatvā¹
Accusative कठिनत्वम्
kaṭhinatvam
कठिनत्वे
kaṭhinatve
कठिनत्वानि / कठिनत्वा¹
kaṭhinatvāni / kaṭhinatvā¹
Instrumental कठिनत्वेन
kaṭhinatvena
कठिनत्वाभ्याम्
kaṭhinatvābhyām
कठिनत्वैः / कठिनत्वेभिः¹
kaṭhinatvaiḥ / kaṭhinatvebhiḥ¹
Dative कठिनत्वाय
kaṭhinatvāya
कठिनत्वाभ्याम्
kaṭhinatvābhyām
कठिनत्वेभ्यः
kaṭhinatvebhyaḥ
Ablative कठिनत्वात्
kaṭhinatvāt
कठिनत्वाभ्याम्
kaṭhinatvābhyām
कठिनत्वेभ्यः
kaṭhinatvebhyaḥ
Genitive कठिनत्वस्य
kaṭhinatvasya
कठिनत्वयोः
kaṭhinatvayoḥ
कठिनत्वानाम्
kaṭhinatvānām
Locative कठिनत्वे
kaṭhinatve
कठिनत्वयोः
kaṭhinatvayoḥ
कठिनत्वेषु
kaṭhinatveṣu
Notes
  • ¹Vedic

Synonyms[edit]

References[edit]