कपिशाक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

कपिशाक (kapiśāka) stemm

  1. broccoli
  2. cabbage

Declension[edit]

Masculine a-stem declension of कपिशाक (kapiśāka)
Singular Dual Plural
Nominative कपिशाकः
kapiśākaḥ
कपिशाकौ / कपिशाका¹
kapiśākau / kapiśākā¹
कपिशाकाः / कपिशाकासः¹
kapiśākāḥ / kapiśākāsaḥ¹
Vocative कपिशाक
kapiśāka
कपिशाकौ / कपिशाका¹
kapiśākau / kapiśākā¹
कपिशाकाः / कपिशाकासः¹
kapiśākāḥ / kapiśākāsaḥ¹
Accusative कपिशाकम्
kapiśākam
कपिशाकौ / कपिशाका¹
kapiśākau / kapiśākā¹
कपिशाकान्
kapiśākān
Instrumental कपिशाकेन
kapiśākena
कपिशाकाभ्याम्
kapiśākābhyām
कपिशाकैः / कपिशाकेभिः¹
kapiśākaiḥ / kapiśākebhiḥ¹
Dative कपिशाकाय
kapiśākāya
कपिशाकाभ्याम्
kapiśākābhyām
कपिशाकेभ्यः
kapiśākebhyaḥ
Ablative कपिशाकात्
kapiśākāt
कपिशाकाभ्याम्
kapiśākābhyām
कपिशाकेभ्यः
kapiśākebhyaḥ
Genitive कपिशाकस्य
kapiśākasya
कपिशाकयोः
kapiśākayoḥ
कपिशाकानाम्
kapiśākānām
Locative कपिशाके
kapiśāke
कपिशाकयोः
kapiśākayoḥ
कपिशाकेषु
kapiśākeṣu
Notes
  • ¹Vedic