कर्णपत्त्रक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

कर्ण (karṇa) + पत्त्र (pattra) + -क (-ka)

Pronunciation[edit]

  • (Vedic) IPA(key): /kɐɾ.ɳɐ.pɐt.tɾɐ.kɐ/, [kɐɾ.ɳɐ.pɐt̚.tɾɐ.kɐ]
  • (Classical) IPA(key): /kɐɾ.ɳɐˈpɐt̪.t̪ɾɐ.kɐ/, [kɐɾ.ɳɐˈpɐt̪̚.t̪ɾɐ.kɐ]
  • Hyphenation: कर्‧ण‧पत्‧त्र‧क

Noun[edit]

कर्णपत्त्रक (karṇapattraka) stemm

  1. lobe of the ear

Declension[edit]

Masculine a-stem declension of कर्णपत्त्रक (karṇapattraka)
Singular Dual Plural
Nominative कर्णपत्त्रकः
karṇapattrakaḥ
कर्णपत्त्रकौ / कर्णपत्त्रका¹
karṇapattrakau / karṇapattrakā¹
कर्णपत्त्रकाः / कर्णपत्त्रकासः¹
karṇapattrakāḥ / karṇapattrakāsaḥ¹
Vocative कर्णपत्त्रक
karṇapattraka
कर्णपत्त्रकौ / कर्णपत्त्रका¹
karṇapattrakau / karṇapattrakā¹
कर्णपत्त्रकाः / कर्णपत्त्रकासः¹
karṇapattrakāḥ / karṇapattrakāsaḥ¹
Accusative कर्णपत्त्रकम्
karṇapattrakam
कर्णपत्त्रकौ / कर्णपत्त्रका¹
karṇapattrakau / karṇapattrakā¹
कर्णपत्त्रकान्
karṇapattrakān
Instrumental कर्णपत्त्रकेण
karṇapattrakeṇa
कर्णपत्त्रकाभ्याम्
karṇapattrakābhyām
कर्णपत्त्रकैः / कर्णपत्त्रकेभिः¹
karṇapattrakaiḥ / karṇapattrakebhiḥ¹
Dative कर्णपत्त्रकाय
karṇapattrakāya
कर्णपत्त्रकाभ्याम्
karṇapattrakābhyām
कर्णपत्त्रकेभ्यः
karṇapattrakebhyaḥ
Ablative कर्णपत्त्रकात्
karṇapattrakāt
कर्णपत्त्रकाभ्याम्
karṇapattrakābhyām
कर्णपत्त्रकेभ्यः
karṇapattrakebhyaḥ
Genitive कर्णपत्त्रकस्य
karṇapattrakasya
कर्णपत्त्रकयोः
karṇapattrakayoḥ
कर्णपत्त्रकाणाम्
karṇapattrakāṇām
Locative कर्णपत्त्रके
karṇapattrake
कर्णपत्त्रकयोः
karṇapattrakayoḥ
कर्णपत्त्रकेषु
karṇapattrakeṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]