कर्णिकार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Noun[edit]

कर्णिकार (karṇikāra) stemm or n

  1. karnikara tree, Pterospermum acerifolium (MBh., Suśr., etc.)
  2. golden shower tree, Cassia fistula (L.)
  3. karnikara flower (Ṛtus.)
  4. pericarp of a lotus (Hcat., Rājat.)

Declension[edit]

Masculine a-stem declension of कर्णिकार
Nom. sg. कर्णिकारः (karṇikāraḥ)
Gen. sg. कर्णिकारस्य (karṇikārasya)
Singular Dual Plural
Nominative कर्णिकारः (karṇikāraḥ) कर्णिकारौ (karṇikārau) कर्णिकाराः (karṇikārāḥ)
Vocative कर्णिकार (karṇikāra) कर्णिकारौ (karṇikārau) कर्णिकाराः (karṇikārāḥ)
Accusative कर्णिकारम् (karṇikāram) कर्णिकारौ (karṇikārau) कर्णिकारान् (karṇikārān)
Instrumental कर्णिकारेन (karṇikārena) कर्णिकाराभ्याम् (karṇikārābhyām) कर्णिकारैः (karṇikāraiḥ)
Dative कर्णिकाराय (karṇikārāya) कर्णिकाराभ्याम् (karṇikārābhyām) कर्णिकारेभ्यः (karṇikārebhyaḥ)
Ablative कर्णिकारात् (karṇikārāt) कर्णिकाराभ्याम् (karṇikārābhyām) कर्णिकारेभ्यः (karṇikārebhyaḥ)
Genitive कर्णिकारस्य (karṇikārasya) कर्णिकारयोः (karṇikārayoḥ) कर्णिकारानाम् (karṇikārānām)
Locative कर्णिकारे (karṇikāre) कर्णिकारयोः (karṇikārayoḥ) कर्णिकारेषु (karṇikāreṣu)
Feminine ā-stem declension of कर्णिकार
Nom. sg. कर्णिकारा (karṇikārā)
Gen. sg. कर्णिकारायाः (karṇikārāyāḥ)
Singular Dual Plural
Nominative कर्णिकारा (karṇikārā) कर्णिकारे (karṇikāre) कर्णिकाराः (karṇikārāḥ)
Vocative कर्णिकारे (karṇikāre) कर्णिकारे (karṇikāre) कर्णिकाराः (karṇikārāḥ)
Accusative कर्णिकाराम् (karṇikārām) कर्णिकारे (karṇikāre) कर्णिकाराः (karṇikārāḥ)
Instrumental कर्णिकारया (karṇikārayā) कर्णिकाराभ्याम् (karṇikārābhyām) कर्णिकाराभिः (karṇikārābhiḥ)
Dative कर्णिकारायै (karṇikārāyai) कर्णिकाराभ्याम् (karṇikārābhyām) कर्णिकाराभ्यः (karṇikārābhyaḥ)
Ablative कर्णिकारायाः (karṇikārāyāḥ) कर्णिकाराभ्याम् (karṇikārābhyām) कर्णिकाराभ्यः (karṇikārābhyaḥ)
Genitive कर्णिकारायाः (karṇikārāyāḥ) कर्णिकारयोः (karṇikārayoḥ) कर्णिकारानाम् (karṇikārānām)
Locative कर्णिकारायाम् (karṇikārāyām) कर्णिकारयोः (karṇikārayoḥ) कर्णिकारासु (karṇikārāsu)
Neuter a-stem declension of कर्णिकार
Nom. sg. कर्णिकारम् (karṇikāram)
Gen. sg. कर्णिकारस्य (karṇikārasya)
Singular Dual Plural
Nominative कर्णिकारम् (karṇikāram) कर्णिकारे (karṇikāre) कर्णिकारानि (karṇikārāni)
Vocative कर्णिकार (karṇikāra) कर्णिकारे (karṇikāre) कर्णिकारानि (karṇikārāni)
Accusative कर्णिकारम् (karṇikāram) कर्णिकारे (karṇikāre) कर्णिकारानि (karṇikārāni)
Instrumental कर्णिकारेन (karṇikārena) कर्णिकाराभ्याम् (karṇikārābhyām) कर्णिकारैः (karṇikāraiḥ)
Dative कर्णिकाराय (karṇikārāya) कर्णिकाराभ्याम् (karṇikārābhyām) कर्णिकारेभ्यः (karṇikārebhyaḥ)
Ablative कर्णिकारात् (karṇikārāt) कर्णिकाराभ्याम् (karṇikārābhyām) कर्णिकारेभ्यः (karṇikārebhyaḥ)
Genitive कर्णिकारस्य (karṇikārasya) कर्णिकारयोः (karṇikārayoḥ) कर्णिकारानाम् (karṇikārānām)
Locative कर्णिकारे (karṇikāre) कर्णिकारयोः (karṇikārayoḥ) कर्णिकारेषु (karṇikāreṣu)

References[edit]