काट

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kɑːʈ/, [käːʈ]

Verb[edit]

काट (kāṭ)

  1. inflection of काटना (kāṭnā):
    1. stem
    2. second-person singular intimate present imperative

Sanskrit[edit]

Etymology 1[edit]

Probably from a Middle Indo-Aryan pronunciation of कर्त (karta).

Noun[edit]

काट (kāṭa) stemm

  1. deepness, hole, well
Declension[edit]
Masculine a-stem declension of काट (kāṭa)
Singular Dual Plural
Nominative काटः
kāṭaḥ
काटौ / काटा¹
kāṭau / kāṭā¹
काटाः / काटासः¹
kāṭāḥ / kāṭāsaḥ¹
Vocative काट
kāṭa
काटौ / काटा¹
kāṭau / kāṭā¹
काटाः / काटासः¹
kāṭāḥ / kāṭāsaḥ¹
Accusative काटम्
kāṭam
काटौ / काटा¹
kāṭau / kāṭā¹
काटान्
kāṭān
Instrumental काटेन
kāṭena
काटाभ्याम्
kāṭābhyām
काटैः / काटेभिः¹
kāṭaiḥ / kāṭebhiḥ¹
Dative काटाय
kāṭāya
काटाभ्याम्
kāṭābhyām
काटेभ्यः
kāṭebhyaḥ
Ablative काटात्
kāṭāt
काटाभ्याम्
kāṭābhyām
काटेभ्यः
kāṭebhyaḥ
Genitive काटस्य
kāṭasya
काटयोः
kāṭayoḥ
काटानाम्
kāṭānām
Locative काटे
kāṭe
काटयोः
kāṭayoḥ
काटेषु
kāṭeṣu
Notes
  • ¹Vedic

Etymology 2[edit]

From Pali kāḷa.

Adjective[edit]

काट (kāṭa) stem

  1. black
Declension[edit]
Masculine a-stem declension of काट
Nom. sg. काटः (kāṭaḥ)
Gen. sg. काटस्य (kāṭasya)
Singular Dual Plural
Nominative काटः (kāṭaḥ) काटौ (kāṭau) काटाः (kāṭāḥ)
Vocative काट (kāṭa) काटौ (kāṭau) काटाः (kāṭāḥ)
Accusative काटम् (kāṭam) काटौ (kāṭau) काटान् (kāṭān)
Instrumental काटेन (kāṭena) काटाभ्याम् (kāṭābhyām) काटैः (kāṭaiḥ)
Dative काटाय (kāṭāya) काटाभ्याम् (kāṭābhyām) काटेभ्यः (kāṭebhyaḥ)
Ablative काटात् (kāṭāt) काटाभ्याम् (kāṭābhyām) काटेभ्यः (kāṭebhyaḥ)
Genitive काटस्य (kāṭasya) काटयोः (kāṭayoḥ) काटानाम् (kāṭānām)
Locative काटे (kāṭe) काटयोः (kāṭayoḥ) काटेषु (kāṭeṣu)
Feminine ā-stem declension of काट
Nom. sg. काटा (kāṭā)
Gen. sg. काटायाः (kāṭāyāḥ)
Singular Dual Plural
Nominative काटा (kāṭā) काटे (kāṭe) काटाः (kāṭāḥ)
Vocative काटे (kāṭe) काटे (kāṭe) काटाः (kāṭāḥ)
Accusative काटाम् (kāṭām) काटे (kāṭe) काटाः (kāṭāḥ)
Instrumental काटया (kāṭayā) काटाभ्याम् (kāṭābhyām) काटाभिः (kāṭābhiḥ)
Dative काटायै (kāṭāyai) काटाभ्याम् (kāṭābhyām) काटाभ्यः (kāṭābhyaḥ)
Ablative काटायाः (kāṭāyāḥ) काटाभ्याम् (kāṭābhyām) काटाभ्यः (kāṭābhyaḥ)
Genitive काटायाः (kāṭāyāḥ) काटयोः (kāṭayoḥ) काटानाम् (kāṭānām)
Locative काटायाम् (kāṭāyām) काटयोः (kāṭayoḥ) काटासु (kāṭāsu)
Neuter a-stem declension of काट
Nom. sg. काटम् (kāṭam)
Gen. sg. काटस्य (kāṭasya)
Singular Dual Plural
Nominative काटम् (kāṭam) काटे (kāṭe) काटानि (kāṭāni)
Vocative काट (kāṭa) काटे (kāṭe) काटानि (kāṭāni)
Accusative काटम् (kāṭam) काटे (kāṭe) काटानि (kāṭāni)
Instrumental काटेन (kāṭena) काटाभ्याम् (kāṭābhyām) काटैः (kāṭaiḥ)
Dative काटाय (kāṭāya) काटाभ्याम् (kāṭābhyām) काटेभ्यः (kāṭebhyaḥ)
Ablative काटात् (kāṭāt) काटाभ्याम् (kāṭābhyām) काटेभ्यः (kāṭebhyaḥ)
Genitive काटस्य (kāṭasya) काटयोः (kāṭayoḥ) काटानाम् (kāṭānām)
Locative काटे (kāṭe) काटयोः (kāṭayoḥ) काटेषु (kāṭeṣu)

References[edit]

  • Monier Williams (1899) “काट”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 269/1.
  • Apte, Vaman Shivram (1890) “काट”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 335-336
  • Mayrhofer, Manfred (1956) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 196