कान्तिमत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From कान्ति (kānti) +‎ -मत् (-mat).

Pronunciation[edit]

Adjective[edit]

कान्तिमत् (kāntimat)

  1. lovely, splendid

Declension[edit]

Masculine mat-stem declension of कान्तिमत् (kāntimat)
Singular Dual Plural
Nominative कान्तिमान्
kāntimān
कान्तिमन्तौ / कान्तिमन्ता¹
kāntimantau / kāntimantā¹
कान्तिमन्तः
kāntimantaḥ
Vocative कान्तिमन् / कान्तिमः²
kāntiman / kāntimaḥ²
कान्तिमन्तौ / कान्तिमन्ता¹
kāntimantau / kāntimantā¹
कान्तिमन्तः
kāntimantaḥ
Accusative कान्तिमन्तम्
kāntimantam
कान्तिमन्तौ / कान्तिमन्ता¹
kāntimantau / kāntimantā¹
कान्तिमतः
kāntimataḥ
Instrumental कान्तिमता
kāntimatā
कान्तिमद्भ्याम्
kāntimadbhyām
कान्तिमद्भिः
kāntimadbhiḥ
Dative कान्तिमते
kāntimate
कान्तिमद्भ्याम्
kāntimadbhyām
कान्तिमद्भ्यः
kāntimadbhyaḥ
Ablative कान्तिमतः
kāntimataḥ
कान्तिमद्भ्याम्
kāntimadbhyām
कान्तिमद्भ्यः
kāntimadbhyaḥ
Genitive कान्तिमतः
kāntimataḥ
कान्तिमतोः
kāntimatoḥ
कान्तिमताम्
kāntimatām
Locative कान्तिमति
kāntimati
कान्तिमतोः
kāntimatoḥ
कान्तिमत्सु
kāntimatsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of कान्तिमती (kāntimatī)
Singular Dual Plural
Nominative कान्तिमती
kāntimatī
कान्तिमत्यौ / कान्तिमती¹
kāntimatyau / kāntimatī¹
कान्तिमत्यः / कान्तिमतीः¹
kāntimatyaḥ / kāntimatīḥ¹
Vocative कान्तिमति
kāntimati
कान्तिमत्यौ / कान्तिमती¹
kāntimatyau / kāntimatī¹
कान्तिमत्यः / कान्तिमतीः¹
kāntimatyaḥ / kāntimatīḥ¹
Accusative कान्तिमतीम्
kāntimatīm
कान्तिमत्यौ / कान्तिमती¹
kāntimatyau / kāntimatī¹
कान्तिमतीः
kāntimatīḥ
Instrumental कान्तिमत्या
kāntimatyā
कान्तिमतीभ्याम्
kāntimatībhyām
कान्तिमतीभिः
kāntimatībhiḥ
Dative कान्तिमत्यै
kāntimatyai
कान्तिमतीभ्याम्
kāntimatībhyām
कान्तिमतीभ्यः
kāntimatībhyaḥ
Ablative कान्तिमत्याः / कान्तिमत्यै²
kāntimatyāḥ / kāntimatyai²
कान्तिमतीभ्याम्
kāntimatībhyām
कान्तिमतीभ्यः
kāntimatībhyaḥ
Genitive कान्तिमत्याः / कान्तिमत्यै²
kāntimatyāḥ / kāntimatyai²
कान्तिमत्योः
kāntimatyoḥ
कान्तिमतीनाम्
kāntimatīnām
Locative कान्तिमत्याम्
kāntimatyām
कान्तिमत्योः
kāntimatyoḥ
कान्तिमतीषु
kāntimatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter mat-stem declension of कान्तिमत् (kāntimat)
Singular Dual Plural
Nominative कान्तिमत्
kāntimat
कान्तिमती
kāntimatī
कान्तिमन्ति
kāntimanti
Vocative कान्तिमत्
kāntimat
कान्तिमती
kāntimatī
कान्तिमन्ति
kāntimanti
Accusative कान्तिमत्
kāntimat
कान्तिमती
kāntimatī
कान्तिमन्ति
kāntimanti
Instrumental कान्तिमता
kāntimatā
कान्तिमद्भ्याम्
kāntimadbhyām
कान्तिमद्भिः
kāntimadbhiḥ
Dative कान्तिमते
kāntimate
कान्तिमद्भ्याम्
kāntimadbhyām
कान्तिमद्भ्यः
kāntimadbhyaḥ
Ablative कान्तिमतः
kāntimataḥ
कान्तिमद्भ्याम्
kāntimadbhyām
कान्तिमद्भ्यः
kāntimadbhyaḥ
Genitive कान्तिमतः
kāntimataḥ
कान्तिमतोः
kāntimatoḥ
कान्तिमताम्
kāntimatām
Locative कान्तिमति
kāntimati
कान्तिमतोः
kāntimatoḥ
कान्तिमत्सु
kāntimatsu

References[edit]