-मत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *-mánts, from Proto-Indo-Iranian *-mánts, from Proto-Indo-European *-ménts. Cognate with Avestan -𐬨𐬀𐬥𐬝 (-mant̰) and Persian مند (-mand).

Pronunciation[edit]

Suffix[edit]

-मत् (-mát)

  1. -ful, rich
  2. as, like; having the qualities of

Declension[edit]

Masculine mat-stem declension of -मत् (-mat)
Singular Dual Plural
Nominative -मान्
-mān
-मन्तौ / -मन्ता¹
-mantau / -mantā¹
-मन्तः
-mantaḥ
Vocative -मन् / -मः²
-man / -maḥ²
-मन्तौ / -मन्ता¹
-mantau / -mantā¹
-मन्तः
-mantaḥ
Accusative -मन्तम्
-mantam
-मन्तौ / -मन्ता¹
-mantau / -mantā¹
-मतः
-mataḥ
Instrumental -मता
-matā
-मद्भ्याम्
-madbhyām
-मद्भिः
-madbhiḥ
Dative -मते
-mate
-मद्भ्याम्
-madbhyām
-मद्भ्यः
-madbhyaḥ
Ablative -मतः
-mataḥ
-मद्भ्याम्
-madbhyām
-मद्भ्यः
-madbhyaḥ
Genitive -मतः
-mataḥ
-मतोः
-matoḥ
-मताम्
-matām
Locative -मति
-mati
-मतोः
-matoḥ
-मत्सु
-matsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of -मती (-matī)
Singular Dual Plural
Nominative -मती
-matī
-मत्यौ / -मती¹
-matyau / -matī¹
-मत्यः / -मतीः¹
-matyaḥ / -matīḥ¹
Vocative -मति
-mati
-मत्यौ / -मती¹
-matyau / -matī¹
-मत्यः / -मतीः¹
-matyaḥ / -matīḥ¹
Accusative -मतीम्
-matīm
-मत्यौ / -मती¹
-matyau / -matī¹
-मतीः
-matīḥ
Instrumental -मत्या
-matyā
-मतीभ्याम्
-matībhyām
-मतीभिः
-matībhiḥ
Dative -मत्यै
-matyai
-मतीभ्याम्
-matībhyām
-मतीभ्यः
-matībhyaḥ
Ablative -मत्याः / -मत्यै²
-matyāḥ / -matyai²
-मतीभ्याम्
-matībhyām
-मतीभ्यः
-matībhyaḥ
Genitive -मत्याः / -मत्यै²
-matyāḥ / -matyai²
-मत्योः
-matyoḥ
-मतीनाम्
-matīnām
Locative -मत्याम्
-matyām
-मत्योः
-matyoḥ
-मतीषु
-matīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter mat-stem declension of -मत् (-mat)
Singular Dual Plural
Nominative -मत्
-mat
-मती
-matī
-मन्ति
-manti
Vocative -मत्
-mat
-मती
-matī
-मन्ति
-manti
Accusative -मत्
-mat
-मती
-matī
-मन्ति
-manti
Instrumental -मता
-matā
-मद्भ्याम्
-madbhyām
-मद्भिः
-madbhiḥ
Dative -मते
-mate
-मद्भ्याम्
-madbhyām
-मद्भ्यः
-madbhyaḥ
Ablative -मतः
-mataḥ
-मद्भ्याम्
-madbhyām
-मद्भ्यः
-madbhyaḥ
Genitive -मतः
-mataḥ
-मतोः
-matoḥ
-मताम्
-matām
Locative -मति
-mati
-मतोः
-matoḥ
-मत्सु
-matsu

Derived terms[edit]

See also[edit]