कार्दम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of कर्दम (kardama, mud, dirt; Prajapati Kardama).

Pronunciation[edit]

Adjective[edit]

कार्दम (kārdama) stem (Classical Sanskrit)

  1. muddy (covered with or full of mud)
    Synonyms: कर्दमित (kardamita), कार्दमिक (kārdamika), सजम्बाल (sajambāla), पङ्कमय (paṅkamaya), पङ्कवत् (paṅkavat), पङ्किन् (paṅkin)
    • c. 700 CE, Skanda Purāṇa 5.3.28.28.1:
      रक्तमाल्योत्तमाङ्गाश्च पतन्तः कार्दमे ह्रदे ।
      raktamālyottamāṅgāśca patantaḥ kārdame hrade.
      With the red garlands round their heads, they were falling into muddy whirlpools.
  2. of or relating to Prajapati Kardama
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 3.24.6:
      तस्यां बहुतिथे काले भगवान्मधुसूदनः ।
      कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥
      tasyāṃ bahutithe kāle bhagavānmadhusūdanaḥ.
      kārdamaṃ vīryamāpanno jajñeʼgniriva dāruṇi.
      Having entered the semen of Kardama, after many days, Lord Krishna appeared in her [Devahuti] just as fire appeared from woods.

Declension[edit]

Masculine a-stem declension of कार्दम (kārdama)
Singular Dual Plural
Nominative कार्दमः
kārdamaḥ
कार्दमौ
kārdamau
कार्दमाः
kārdamāḥ
Vocative कार्दम
kārdama
कार्दमौ
kārdamau
कार्दमाः
kārdamāḥ
Accusative कार्दमम्
kārdamam
कार्दमौ
kārdamau
कार्दमान्
kārdamān
Instrumental कार्दमेन
kārdamena
कार्दमाभ्याम्
kārdamābhyām
कार्दमैः
kārdamaiḥ
Dative कार्दमाय
kārdamāya
कार्दमाभ्याम्
kārdamābhyām
कार्दमेभ्यः
kārdamebhyaḥ
Ablative कार्दमात्
kārdamāt
कार्दमाभ्याम्
kārdamābhyām
कार्दमेभ्यः
kārdamebhyaḥ
Genitive कार्दमस्य
kārdamasya
कार्दमयोः
kārdamayoḥ
कार्दमानाम्
kārdamānām
Locative कार्दमे
kārdame
कार्दमयोः
kārdamayoḥ
कार्दमेषु
kārdameṣu
Feminine ī-stem declension of कार्दमी (kārdamī)
Singular Dual Plural
Nominative कार्दमी
kārdamī
कार्दम्यौ
kārdamyau
कार्दम्यः
kārdamyaḥ
Vocative कार्दमि
kārdami
कार्दम्यौ
kārdamyau
कार्दम्यः
kārdamyaḥ
Accusative कार्दमीम्
kārdamīm
कार्दम्यौ
kārdamyau
कार्दमीः
kārdamīḥ
Instrumental कार्दम्या
kārdamyā
कार्दमीभ्याम्
kārdamībhyām
कार्दमीभिः
kārdamībhiḥ
Dative कार्दम्यै
kārdamyai
कार्दमीभ्याम्
kārdamībhyām
कार्दमीभ्यः
kārdamībhyaḥ
Ablative कार्दम्याः
kārdamyāḥ
कार्दमीभ्याम्
kārdamībhyām
कार्दमीभ्यः
kārdamībhyaḥ
Genitive कार्दम्याः
kārdamyāḥ
कार्दम्योः
kārdamyoḥ
कार्दमीनाम्
kārdamīnām
Locative कार्दम्याम्
kārdamyām
कार्दम्योः
kārdamyoḥ
कार्दमीषु
kārdamīṣu
Neuter a-stem declension of कार्दम (kārdama)
Singular Dual Plural
Nominative कार्दमम्
kārdamam
कार्दमे
kārdame
कार्दमानि
kārdamāni
Vocative कार्दम
kārdama
कार्दमे
kārdame
कार्दमानि
kārdamāni
Accusative कार्दमम्
kārdamam
कार्दमे
kārdame
कार्दमानि
kārdamāni
Instrumental कार्दमेन
kārdamena
कार्दमाभ्याम्
kārdamābhyām
कार्दमैः
kārdamaiḥ
Dative कार्दमाय
kārdamāya
कार्दमाभ्याम्
kārdamābhyām
कार्दमेभ्यः
kārdamebhyaḥ
Ablative कार्दमात्
kārdamāt
कार्दमाभ्याम्
kārdamābhyām
कार्दमेभ्यः
kārdamebhyaḥ
Genitive कार्दमस्य
kārdamasya
कार्दमयोः
kārdamayoḥ
कार्दमानाम्
kārdamānām
Locative कार्दमे
kārdame
कार्दमयोः
kārdamayoḥ
कार्दमेषु
kārdameṣu

Further reading[edit]