कुर्वत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Inherited from Proto-Indo-European *kʷr̥-nw-ént (doing).

Pronunciation

[edit]

Participle

[edit]

कुर्वत् (kurvat) present active participle (root कृ)

  1. present active participle of कृ (kṛ); doing

Declension

[edit]
Masculine at-stem declension of कुर्वत् (kurvat)
Singular Dual Plural
Nominative कुर्वन्
kurvan
कुर्वन्तौ / कुर्वन्ता¹
kurvantau / kurvantā¹
कुर्वन्तः
kurvantaḥ
Vocative कुर्वन्
kurvan
कुर्वन्तौ / कुर्वन्ता¹
kurvantau / kurvantā¹
कुर्वन्तः
kurvantaḥ
Accusative कुर्वन्तम्
kurvantam
कुर्वन्तौ / कुर्वन्ता¹
kurvantau / kurvantā¹
कुर्वतः
kurvataḥ
Instrumental कुर्वता
kurvatā
कुर्वद्भ्याम्
kurvadbhyām
कुर्वद्भिः
kurvadbhiḥ
Dative कुर्वते
kurvate
कुर्वद्भ्याम्
kurvadbhyām
कुर्वद्भ्यः
kurvadbhyaḥ
Ablative कुर्वतः
kurvataḥ
कुर्वद्भ्याम्
kurvadbhyām
कुर्वद्भ्यः
kurvadbhyaḥ
Genitive कुर्वतः
kurvataḥ
कुर्वतोः
kurvatoḥ
कुर्वताम्
kurvatām
Locative कुर्वति
kurvati
कुर्वतोः
kurvatoḥ
कुर्वत्सु
kurvatsu
Notes
  • ¹Vedic
Feminine ī-stem declension of कुर्वन्ती (kurvantī)
Singular Dual Plural
Nominative कुर्वन्ती
kurvantī
कुर्वन्त्यौ / कुर्वन्ती¹
kurvantyau / kurvantī¹
कुर्वन्त्यः / कुर्वन्तीः¹
kurvantyaḥ / kurvantīḥ¹
Vocative कुर्वन्ति
kurvanti
कुर्वन्त्यौ / कुर्वन्ती¹
kurvantyau / kurvantī¹
कुर्वन्त्यः / कुर्वन्तीः¹
kurvantyaḥ / kurvantīḥ¹
Accusative कुर्वन्तीम्
kurvantīm
कुर्वन्त्यौ / कुर्वन्ती¹
kurvantyau / kurvantī¹
कुर्वन्तीः
kurvantīḥ
Instrumental कुर्वन्त्या
kurvantyā
कुर्वन्तीभ्याम्
kurvantībhyām
कुर्वन्तीभिः
kurvantībhiḥ
Dative कुर्वन्त्यै
kurvantyai
कुर्वन्तीभ्याम्
kurvantībhyām
कुर्वन्तीभ्यः
kurvantībhyaḥ
Ablative कुर्वन्त्याः / कुर्वन्त्यै²
kurvantyāḥ / kurvantyai²
कुर्वन्तीभ्याम्
kurvantībhyām
कुर्वन्तीभ्यः
kurvantībhyaḥ
Genitive कुर्वन्त्याः / कुर्वन्त्यै²
kurvantyāḥ / kurvantyai²
कुर्वन्त्योः
kurvantyoḥ
कुर्वन्तीनाम्
kurvantīnām
Locative कुर्वन्त्याम्
kurvantyām
कुर्वन्त्योः
kurvantyoḥ
कुर्वन्तीषु
kurvantīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of कुर्वत् (kurvat)
Singular Dual Plural
Nominative कुर्वत्
kurvat
कुर्वन्ती
kurvantī
कुर्वन्ति
kurvanti
Vocative कुर्वत्
kurvat
कुर्वन्ती
kurvantī
कुर्वन्ति
kurvanti
Accusative कुर्वत्
kurvat
कुर्वन्ती
kurvantī
कुर्वन्ति
kurvanti
Instrumental कुर्वता
kurvatā
कुर्वद्भ्याम्
kurvadbhyām
कुर्वद्भिः
kurvadbhiḥ
Dative कुर्वते
kurvate
कुर्वद्भ्याम्
kurvadbhyām
कुर्वद्भ्यः
kurvadbhyaḥ
Ablative कुर्वतः
kurvataḥ
कुर्वद्भ्याम्
kurvadbhyām
कुर्वद्भ्यः
kurvadbhyaḥ
Genitive कुर्वतः
kurvataḥ
कुर्वतोः
kurvatoḥ
कुर्वताम्
kurvatām
Locative कुर्वति
kurvati
कुर्वतोः
kurvatoḥ
कुर्वत्सु
kurvatsu

Descendants

[edit]
  • Prakrit: 𑀓𑀭𑀁𑀢 (karaṃta)

References

[edit]