क्षत्री

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From क्षत्र (kṣatrá) +‎ -ई ().

Pronunciation[edit]

Noun[edit]

क्षत्री (kṣatrī) stemf

  1. a kshatriya woman

Declension[edit]

Feminine ī-stem declension of क्षत्री (kṣatrī)
Singular Dual Plural
Nominative क्षत्री
kṣatrī
क्षत्र्यौ / क्षत्री¹
kṣatryau / kṣatrī¹
क्षत्र्यः / क्षत्रीः¹
kṣatryaḥ / kṣatrīḥ¹
Vocative क्षत्रि
kṣatri
क्षत्र्यौ / क्षत्री¹
kṣatryau / kṣatrī¹
क्षत्र्यः / क्षत्रीः¹
kṣatryaḥ / kṣatrīḥ¹
Accusative क्षत्रीम्
kṣatrīm
क्षत्र्यौ / क्षत्री¹
kṣatryau / kṣatrī¹
क्षत्रीः
kṣatrīḥ
Instrumental क्षत्र्या
kṣatryā
क्षत्रीभ्याम्
kṣatrībhyām
क्षत्रीभिः
kṣatrībhiḥ
Dative क्षत्र्यै
kṣatryai
क्षत्रीभ्याम्
kṣatrībhyām
क्षत्रीभ्यः
kṣatrībhyaḥ
Ablative क्षत्र्याः / क्षत्र्यै²
kṣatryāḥ / kṣatryai²
क्षत्रीभ्याम्
kṣatrībhyām
क्षत्रीभ्यः
kṣatrībhyaḥ
Genitive क्षत्र्याः / क्षत्र्यै²
kṣatryāḥ / kṣatryai²
क्षत्र्योः
kṣatryoḥ
क्षत्रीणाम्
kṣatrīṇām
Locative क्षत्र्याम्
kṣatryām
क्षत्र्योः
kṣatryoḥ
क्षत्रीषु
kṣatrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas