क्षालन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit क्षालन (kṣālana).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kʂɑː.lən/, [kʃäː.lɐ̃n]

Noun[edit]

क्षालन (kṣālanm (rare, formal)

  1. washing, cleaning, purifying

Declension[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From क्षल् (kṣal, to clean, wash, root) +‎ -अन (-ana).

Pronunciation[edit]

Adjective[edit]

क्षालन (kṣālana) stem

  1. washing, cleaning, purifying

Declension[edit]

Masculine a-stem declension of क्षालन (kṣālana)
Singular Dual Plural
Nominative क्षालनः
kṣālanaḥ
क्षालनौ / क्षालना¹
kṣālanau / kṣālanā¹
क्षालनाः / क्षालनासः¹
kṣālanāḥ / kṣālanāsaḥ¹
Vocative क्षालन
kṣālana
क्षालनौ / क्षालना¹
kṣālanau / kṣālanā¹
क्षालनाः / क्षालनासः¹
kṣālanāḥ / kṣālanāsaḥ¹
Accusative क्षालनम्
kṣālanam
क्षालनौ / क्षालना¹
kṣālanau / kṣālanā¹
क्षालनान्
kṣālanān
Instrumental क्षालनेन
kṣālanena
क्षालनाभ्याम्
kṣālanābhyām
क्षालनैः / क्षालनेभिः¹
kṣālanaiḥ / kṣālanebhiḥ¹
Dative क्षालनाय
kṣālanāya
क्षालनाभ्याम्
kṣālanābhyām
क्षालनेभ्यः
kṣālanebhyaḥ
Ablative क्षालनात्
kṣālanāt
क्षालनाभ्याम्
kṣālanābhyām
क्षालनेभ्यः
kṣālanebhyaḥ
Genitive क्षालनस्य
kṣālanasya
क्षालनयोः
kṣālanayoḥ
क्षालनानाम्
kṣālanānām
Locative क्षालने
kṣālane
क्षालनयोः
kṣālanayoḥ
क्षालनेषु
kṣālaneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of क्षालनी (kṣālanī)
Singular Dual Plural
Nominative क्षालनी
kṣālanī
क्षालन्यौ / क्षालनी¹
kṣālanyau / kṣālanī¹
क्षालन्यः / क्षालनीः¹
kṣālanyaḥ / kṣālanīḥ¹
Vocative क्षालनि
kṣālani
क्षालन्यौ / क्षालनी¹
kṣālanyau / kṣālanī¹
क्षालन्यः / क्षालनीः¹
kṣālanyaḥ / kṣālanīḥ¹
Accusative क्षालनीम्
kṣālanīm
क्षालन्यौ / क्षालनी¹
kṣālanyau / kṣālanī¹
क्षालनीः
kṣālanīḥ
Instrumental क्षालन्या
kṣālanyā
क्षालनीभ्याम्
kṣālanībhyām
क्षालनीभिः
kṣālanībhiḥ
Dative क्षालन्यै
kṣālanyai
क्षालनीभ्याम्
kṣālanībhyām
क्षालनीभ्यः
kṣālanībhyaḥ
Ablative क्षालन्याः / क्षालन्यै²
kṣālanyāḥ / kṣālanyai²
क्षालनीभ्याम्
kṣālanībhyām
क्षालनीभ्यः
kṣālanībhyaḥ
Genitive क्षालन्याः / क्षालन्यै²
kṣālanyāḥ / kṣālanyai²
क्षालन्योः
kṣālanyoḥ
क्षालनीनाम्
kṣālanīnām
Locative क्षालन्याम्
kṣālanyām
क्षालन्योः
kṣālanyoḥ
क्षालनीषु
kṣālanīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षालन (kṣālana)
Singular Dual Plural
Nominative क्षालनम्
kṣālanam
क्षालने
kṣālane
क्षालनानि / क्षालना¹
kṣālanāni / kṣālanā¹
Vocative क्षालन
kṣālana
क्षालने
kṣālane
क्षालनानि / क्षालना¹
kṣālanāni / kṣālanā¹
Accusative क्षालनम्
kṣālanam
क्षालने
kṣālane
क्षालनानि / क्षालना¹
kṣālanāni / kṣālanā¹
Instrumental क्षालनेन
kṣālanena
क्षालनाभ्याम्
kṣālanābhyām
क्षालनैः / क्षालनेभिः¹
kṣālanaiḥ / kṣālanebhiḥ¹
Dative क्षालनाय
kṣālanāya
क्षालनाभ्याम्
kṣālanābhyām
क्षालनेभ्यः
kṣālanebhyaḥ
Ablative क्षालनात्
kṣālanāt
क्षालनाभ्याम्
kṣālanābhyām
क्षालनेभ्यः
kṣālanebhyaḥ
Genitive क्षालनस्य
kṣālanasya
क्षालनयोः
kṣālanayoḥ
क्षालनानाम्
kṣālanānām
Locative क्षालने
kṣālane
क्षालनयोः
kṣālanayoḥ
क्षालनेषु
kṣālaneṣu
Notes
  • ¹Vedic

Noun[edit]

क्षालन (kṣālana) stemn

  1. the act of washing, cleaning, purifying
  2. sprinkling

Declension[edit]

Neuter a-stem declension of क्षालन (kṣālana)
Singular Dual Plural
Nominative क्षालनम्
kṣālanam
क्षालने
kṣālane
क्षालनानि / क्षालना¹
kṣālanāni / kṣālanā¹
Vocative क्षालन
kṣālana
क्षालने
kṣālane
क्षालनानि / क्षालना¹
kṣālanāni / kṣālanā¹
Accusative क्षालनम्
kṣālanam
क्षालने
kṣālane
क्षालनानि / क्षालना¹
kṣālanāni / kṣālanā¹
Instrumental क्षालनेन
kṣālanena
क्षालनाभ्याम्
kṣālanābhyām
क्षालनैः / क्षालनेभिः¹
kṣālanaiḥ / kṣālanebhiḥ¹
Dative क्षालनाय
kṣālanāya
क्षालनाभ्याम्
kṣālanābhyām
क्षालनेभ्यः
kṣālanebhyaḥ
Ablative क्षालनात्
kṣālanāt
क्षालनाभ्याम्
kṣālanābhyām
क्षालनेभ्यः
kṣālanebhyaḥ
Genitive क्षालनस्य
kṣālanasya
क्षालनयोः
kṣālanayoḥ
क्षालनानाम्
kṣālanānām
Locative क्षालने
kṣālane
क्षालनयोः
kṣālanayoḥ
क्षालनेषु
kṣālaneṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: क्षालन (kṣālan) (learned)

Further reading[edit]