क्ष्वेडित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root क्ष्विड् (kṣviḍ, to utter an inarticulate sound, hum, murmur, growl, roar, hiss, whistle) +‎ -इत (-ita).

Pronunciation

[edit]

Noun

[edit]

क्ष्वेडित (kṣveḍita) stemm

  1. humming, murmuring, growling
  2. roaring of a lion
  3. a battle cry

Declension

[edit]
Masculine a-stem declension of क्ष्वेडित (kṣveḍita)
Singular Dual Plural
Nominative क्ष्वेडितः
kṣveḍitaḥ
क्ष्वेडितौ / क्ष्वेडिता¹
kṣveḍitau / kṣveḍitā¹
क्ष्वेडिताः / क्ष्वेडितासः¹
kṣveḍitāḥ / kṣveḍitāsaḥ¹
Vocative क्ष्वेडित
kṣveḍita
क्ष्वेडितौ / क्ष्वेडिता¹
kṣveḍitau / kṣveḍitā¹
क्ष्वेडिताः / क्ष्वेडितासः¹
kṣveḍitāḥ / kṣveḍitāsaḥ¹
Accusative क्ष्वेडितम्
kṣveḍitam
क्ष्वेडितौ / क्ष्वेडिता¹
kṣveḍitau / kṣveḍitā¹
क्ष्वेडितान्
kṣveḍitān
Instrumental क्ष्वेडितेन
kṣveḍitena
क्ष्वेडिताभ्याम्
kṣveḍitābhyām
क्ष्वेडितैः / क्ष्वेडितेभिः¹
kṣveḍitaiḥ / kṣveḍitebhiḥ¹
Dative क्ष्वेडिताय
kṣveḍitāya
क्ष्वेडिताभ्याम्
kṣveḍitābhyām
क्ष्वेडितेभ्यः
kṣveḍitebhyaḥ
Ablative क्ष्वेडितात्
kṣveḍitāt
क्ष्वेडिताभ्याम्
kṣveḍitābhyām
क्ष्वेडितेभ्यः
kṣveḍitebhyaḥ
Genitive क्ष्वेडितस्य
kṣveḍitasya
क्ष्वेडितयोः
kṣveḍitayoḥ
क्ष्वेडितानाम्
kṣveḍitānām
Locative क्ष्वेडिते
kṣveḍite
क्ष्वेडितयोः
kṣveḍitayoḥ
क्ष्वेडितेषु
kṣveḍiteṣu
Notes
  • ¹Vedic
Neuter a-stem declension of क्ष्वेडित (kṣveḍita)
Singular Dual Plural
Nominative क्ष्वेडितम्
kṣveḍitam
क्ष्वेडिते
kṣveḍite
क्ष्वेडितानि / क्ष्वेडिता¹
kṣveḍitāni / kṣveḍitā¹
Vocative क्ष्वेडित
kṣveḍita
क्ष्वेडिते
kṣveḍite
क्ष्वेडितानि / क्ष्वेडिता¹
kṣveḍitāni / kṣveḍitā¹
Accusative क्ष्वेडितम्
kṣveḍitam
क्ष्वेडिते
kṣveḍite
क्ष्वेडितानि / क्ष्वेडिता¹
kṣveḍitāni / kṣveḍitā¹
Instrumental क्ष्वेडितेन
kṣveḍitena
क्ष्वेडिताभ्याम्
kṣveḍitābhyām
क्ष्वेडितैः / क्ष्वेडितेभिः¹
kṣveḍitaiḥ / kṣveḍitebhiḥ¹
Dative क्ष्वेडिताय
kṣveḍitāya
क्ष्वेडिताभ्याम्
kṣveḍitābhyām
क्ष्वेडितेभ्यः
kṣveḍitebhyaḥ
Ablative क्ष्वेडितात्
kṣveḍitāt
क्ष्वेडिताभ्याम्
kṣveḍitābhyām
क्ष्वेडितेभ्यः
kṣveḍitebhyaḥ
Genitive क्ष्वेडितस्य
kṣveḍitasya
क्ष्वेडितयोः
kṣveḍitayoḥ
क्ष्वेडितानाम्
kṣveḍitānām
Locative क्ष्वेडिते
kṣveḍite
क्ष्वेडितयोः
kṣveḍitayoḥ
क्ष्वेडितेषु
kṣveḍiteṣu
Notes
  • ¹Vedic

Further reading

[edit]