गङ्गाधर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of गङ्गा (gaṅgā, Ganges) +‎ धर (dhara, holding)

Pronunciation

[edit]

Proper noun

[edit]

गङ्गाधर (gaṅgādhara) stemm

  1. (Hinduism) an epithet of Shiva (the name refers to the belief that the Ganges resides in and flows from Shiva's matted hair.)

Declension

[edit]
Masculine a-stem declension of गङ्गाधर (gaṅgādhara)
Singular Dual Plural
Nominative गङ्गाधरः
gaṅgādharaḥ
गङ्गाधरौ
gaṅgādharau
गङ्गाधराः
gaṅgādharāḥ
Vocative गङ्गाधर
gaṅgādhara
गङ्गाधरौ
gaṅgādharau
गङ्गाधराः
gaṅgādharāḥ
Accusative गङ्गाधरम्
gaṅgādharam
गङ्गाधरौ
gaṅgādharau
गङ्गाधरान्
gaṅgādharān
Instrumental गङ्गाधरेण
gaṅgādhareṇa
गङ्गाधराभ्याम्
gaṅgādharābhyām
गङ्गाधरैः
gaṅgādharaiḥ
Dative गङ्गाधराय
gaṅgādharāya
गङ्गाधराभ्याम्
gaṅgādharābhyām
गङ्गाधरेभ्यः
gaṅgādharebhyaḥ
Ablative गङ्गाधरात्
gaṅgādharāt
गङ्गाधराभ्याम्
gaṅgādharābhyām
गङ्गाधरेभ्यः
gaṅgādharebhyaḥ
Genitive गङ्गाधरस्य
gaṅgādharasya
गङ्गाधरयोः
gaṅgādharayoḥ
गङ्गाधराणाम्
gaṅgādharāṇām
Locative गङ्गाधरे
gaṅgādhare
गङ्गाधरयोः
gaṅgādharayoḥ
गङ्गाधरेषु
gaṅgādhareṣu

Descendants

[edit]