चक्रवात

From Wiktionary, the free dictionary
Archived revision by WingerBot (talk | contribs) as of 02:23, 5 October 2019.
Jump to navigation Jump to search

Hindi

Etymology

From (deprecated template usage) [etyl] Sanskrit चक्रवात (cakravāta).

Pronunciation

Noun

चक्रवात (cakravātm

  1. hurricane
  2. cyclone
  3. whirlwind

Sanskrit

Etymology

From चक्र (cakra, wheel) +‎ वात (vāta, wind).

Pronunciation

Noun

चक्रवात (cakravāta) stemm

  1. cyclone

Declension

Masculine a-stem declension of चक्रवात (cakravāta)
Singular Dual Plural
Nominative चक्रवातः
cakravātaḥ
चक्रवातौ / चक्रवाता¹
cakravātau / cakravātā¹
चक्रवाताः / चक्रवातासः¹
cakravātāḥ / cakravātāsaḥ¹
Vocative चक्रवात
cakravāta
चक्रवातौ / चक्रवाता¹
cakravātau / cakravātā¹
चक्रवाताः / चक्रवातासः¹
cakravātāḥ / cakravātāsaḥ¹
Accusative चक्रवातम्
cakravātam
चक्रवातौ / चक्रवाता¹
cakravātau / cakravātā¹
चक्रवातान्
cakravātān
Instrumental चक्रवातेन
cakravātena
चक्रवाताभ्याम्
cakravātābhyām
चक्रवातैः / चक्रवातेभिः¹
cakravātaiḥ / cakravātebhiḥ¹
Dative चक्रवाताय
cakravātāya
चक्रवाताभ्याम्
cakravātābhyām
चक्रवातेभ्यः
cakravātebhyaḥ
Ablative चक्रवातात्
cakravātāt
चक्रवाताभ्याम्
cakravātābhyām
चक्रवातेभ्यः
cakravātebhyaḥ
Genitive चक्रवातस्य
cakravātasya
चक्रवातयोः
cakravātayoḥ
चक्रवातानाम्
cakravātānām
Locative चक्रवाते
cakravāte
चक्रवातयोः
cakravātayoḥ
चक्रवातेषु
cakravāteṣu
Notes
  • ¹Vedic

References