चोरयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root चुर् (cur) +‎ -अयति (-ayati).

Pronunciation

[edit]

Verb

[edit]

चोरयति (corayati) third-singular indicative (class 10, type P, present, root चुर्)

  1. to steal, rob, pilfer
    • c. 400 BCE, Mahābhārata 13.96.14:
      तमाहुरार्ता ऋषयो महर्षिं । न ते वयं पुष्करं चोरयामः
      tamāhurārtā ṛṣayo maharṣiṃ. na te vayaṃ puṣkaraṃ corayāmaḥ.
      The rishis, disturbed, said to the great sage: "We did not steal your lotus flower."
    • c. 200 BCE – 200 CE, Manusmṛti 8.333:
      यस्त्वेतान्युपकॢप्तानि द्रव्याणि स्तेनयेन्नरः ।
      तमाद्यं दण्डयेद्राजा यश्चाग्निं चोरयेद् गृहात् ॥
      yastvetānyupakḷptāni dravyāṇi stenayennaraḥ.
      tamādyaṃ daṇḍayedrājā yaścāgniṃ corayed gṛhāt.
      To the man who would steal these products,
      Let the king dispense the first (degree) of punishment; the same to the one who would steal a fire from a house.

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: चोरयितुम् (coráyitum)
Undeclinable
Infinitive चोरयितुम्
coráyitum
Gerund चोरित्वा
coritvā́
Participles
Masculine/Neuter Gerundive चोरयितव्य / चोरनीय
corayitavyà / coranī́ya
Feminine Gerundive चोरयितव्या / चोरनीया
corayitavyā̀ / coranī́yā
Masculine/Neuter Past Passive Participle चोरित
coritá
Feminine Past Passive Participle चोरिता
coritā́
Masculine/Neuter Past Active Participle चोरितवत्
coritávat
Feminine Past Active Participle चोरितवती
coritávatī
Present: चोरयति (coráyati), चोरयते (coráyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चोरयति
coráyati
चोरयतः
coráyataḥ
चोरयन्ति
coráyanti
चोरयते
coráyate
चोरयेते
coráyete
चोरयन्ते
coráyante
Second चोरयसि
coráyasi
चोरयथः
coráyathaḥ
चोरयथ
coráyatha
चोरयसे
coráyase
चोरयेथे
coráyethe
चोरयध्वे
coráyadhve
First चोरयामि
coráyāmi
चोरयावः
coráyāvaḥ
चोरयामः / चोरयामसि¹
coráyāmaḥ / coráyāmasi¹
चोरये
coráye
चोरयावहे
coráyāvahe
चोरयामहे
coráyāmahe
Imperative
Third चोरयतु
coráyatu
चोरयताम्
coráyatām
चोरयन्तु
coráyantu
चोरयताम्
coráyatām
चोरयेताम्
coráyetām
चोरयन्ताम्
coráyantām
Second चोरय
coráya
चोरयतम्
coráyatam
चोरयत
coráyata
चोरयस्व
coráyasva
चोरयेथाम्
coráyethām
चोरयध्वम्
coráyadhvam
First चोरयाणि
coráyāṇi
चोरयाव
coráyāva
चोरयाम
coráyāma
चोरयै
coráyai
चोरयावहै
coráyāvahai
चोरयामहै
coráyāmahai
Optative/Potential
Third चोरयेत्
coráyet
चोरयेताम्
coráyetām
चोरयेयुः
coráyeyuḥ
चोरयेत
coráyeta
चोरयेयाताम्
coráyeyātām
चोरयेरन्
coráyeran
Second चोरयेः
coráyeḥ
चोरयेतम्
coráyetam
चोरयेत
coráyeta
चोरयेथाः
coráyethāḥ
चोरयेयाथाम्
coráyeyāthām
चोरयेध्वम्
coráyedhvam
First चोरयेयम्
coráyeyam
चोरयेव
coráyeva
चोरयेम
coráyema
चोरयेय
coráyeya
चोरयेवहि
coráyevahi
चोरयेमहि
coráyemahi
Subjunctive
Third चोरयात् / चोरयाति
coráyāt / coráyāti
चोरयातः
coráyātaḥ
चोरयान्
coráyān
चोरयाते / चोरयातै
coráyāte / coráyātai
चोरयैते
coráyaite
चोरयन्त / चोरयान्तै
coráyanta / coráyāntai
Second चोरयाः / चोरयासि
coráyāḥ / coráyāsi
चोरयाथः
coráyāthaḥ
चोरयाथ
coráyātha
चोरयासे / चोरयासै
coráyāse / coráyāsai
चोरयैथे
coráyaithe
चोरयाध्वै
coráyādhvai
First चोरयाणि
coráyāṇi
चोरयाव
coráyāva
चोरयाम
coráyāma
चोरयै
coráyai
चोरयावहै
coráyāvahai
चोरयामहै
coráyāmahai
Participles
चोरयत्
coráyat
चोरयमाण / चोरयाण²
coráyamāṇa / corayāṇa²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अचोरयत् (ácorayat), अचोरयत (ácorayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचोरयत्
ácorayat
अचोरयताम्
ácorayatām
अचोरयन्
ácorayan
अचोरयत
ácorayata
अचोरयेताम्
ácorayetām
अचोरयन्त
ácorayanta
Second अचोरयः
ácorayaḥ
अचोरयतम्
ácorayatam
अचोरयत
ácorayata
अचोरयथाः
ácorayathāḥ
अचोरयेथाम्
ácorayethām
अचोरयध्वम्
ácorayadhvam
First अचोरयम्
ácorayam
अचोरयाव
ácorayāva
अचोरयाम
ácorayāma
अचोरये
ácoraye
अचोरयावहि
ácorayāvahi
अचोरयामहि
ácorayāmahi
Future: चोरयिष्यति (corayiṣyáti), चोरयिष्यते (corayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चोरयिष्यति
corayiṣyáti
चोरयिष्यतः
corayiṣyátaḥ
चोरयिष्यन्ति
corayiṣyánti
चोरयिष्यते
corayiṣyáte
चोरयिष्येते
corayiṣyéte
चोरयिष्यन्ते
corayiṣyánte
Second चोरयिष्यसि
corayiṣyási
चोरयिष्यथः
corayiṣyáthaḥ
चोरयिष्यथ
corayiṣyátha
चोरयिष्यसे
corayiṣyáse
चोरयिष्येथे
corayiṣyéthe
चोरयिष्यध्वे
corayiṣyádhve
First चोरयिष्यामि
corayiṣyā́mi
चोरयिष्यावः
corayiṣyā́vaḥ
चोरयिष्यामः / चोरयिष्यामसि¹
corayiṣyā́maḥ / corayiṣyā́masi¹
चोरयिष्ये
corayiṣyé
चोरयिष्यावहे
corayiṣyā́vahe
चोरयिष्यामहे
corayiṣyā́mahe
Participles
चोरयिष्यत्
corayiṣyát
चोरयिष्यमाण
corayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अचोरयिष्यत् (ácorayiṣyat), अचोरयिष्यत (ácorayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचोरयिष्यत्
ácorayiṣyat
अचोरयिष्यताम्
ácorayiṣyatām
अचोरयिष्यन्
ácorayiṣyan
अचोरयिष्यत
ácorayiṣyata
अचोरयिष्येताम्
ácorayiṣyetām
अचोरयिष्यन्त
ácorayiṣyanta
Second अचोरयिष्यः
ácorayiṣyaḥ
अचोरयिष्यतम्
ácorayiṣyatam
अचोरयिष्यत
ácorayiṣyata
अचोरयिष्यथाः
ácorayiṣyathāḥ
अचोरयिष्येथाम्
ácorayiṣyethām
अचोरयिष्यध्वम्
ácorayiṣyadhvam
First अचोरयिष्यम्
ácorayiṣyam
अचोरयिष्याव
ácorayiṣyāva
अचोरयिष्याम
ácorayiṣyāma
अचोरयिष्ये
ácorayiṣye
अचोरयिष्यावहि
ácorayiṣyāvahi
अचोरयिष्यामहि
ácorayiṣyāmahi
Benedictive/Precative: चोर्यात् (coryā́t) or चोर्याः (coryā́ḥ), चोरयिषीष्ट (corayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third चोर्यात् / चोर्याः¹
coryā́t / coryā́ḥ¹
चोर्यास्ताम्
coryā́stām
चोर्यासुः
coryā́suḥ
चोरयिषीष्ट
corayiṣīṣṭá
चोरयिषीयास्ताम्²
corayiṣīyā́stām²
चोरयिषीरन्
corayiṣīrán
Second चोर्याः
coryā́ḥ
चोर्यास्तम्
coryā́stam
चोर्यास्त
coryā́sta
चोरयिषीष्ठाः
corayiṣīṣṭhā́ḥ
चोरयिषीयास्थाम्²
corayiṣīyā́sthām²
चोरयिषीढ्वम्
corayiṣīḍhvám
First चोर्यासम्
coryā́sam
चोर्यास्व
coryā́sva
चोर्यास्म
coryā́sma
चोरयिषीय
corayiṣīyá
चोरयिषीवहि
corayiṣīváhi
चोरयिषीमहि
corayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: चोरयामास (corayā́mā́sa) or चोरयांचकार (corayā́ṃcakā́ra), चोरयांचक्रे (corayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चोरयामास / चोरयांचकार
corayā́mā́sa / corayā́ṃcakā́ra
चोरयामासतुः / चोरयांचक्रतुः
corayā́māsátuḥ / corayā́ṃcakrátuḥ
चोरयामासुः / चोरयांचक्रुः
corayā́māsúḥ / corayā́ṃcakrúḥ
चोरयांचक्रे
corayā́ṃcakré
चोरयांचक्राते
corayā́ṃcakrā́te
चोरयांचक्रिरे
corayā́ṃcakriré
Second चोरयामासिथ / चोरयांचकर्थ
corayā́mā́sitha / corayā́ṃcakártha
चोरयामासथुः / चोरयांचक्रथुः
corayā́māsáthuḥ / corayā́ṃcakráthuḥ
चोरयामास / चोरयांचक्र
corayā́māsá / corayā́ṃcakrá
चोरयांचकृषे
corayā́ṃcakṛṣé
चोरयांचक्राथे
corayā́ṃcakrā́the
चोरयांचकृध्वे
corayā́ṃcakṛdhvé
First चोरयामास / चोरयांचकर
corayā́mā́sa / corayā́ṃcakára
चोरयामासिव / चोरयांचकृव
corayā́māsivá / corayā́ṃcakṛvá
चोरयामासिम / चोरयांचकृम
corayā́māsimá / corayā́ṃcakṛmá
चोरयांचक्रे
corayā́ṃcakré
चोरयांचकृवहे
corayā́ṃcakṛváhe
चोरयांचकृमहे
corayā́ṃcakṛmáhe
Participles
चोरयामासिवांस् / चोरयांचकृवांस्
corayā́māsivā́ṃs / corayā́ṃcakṛvā́ṃs
चोरयांचक्राण
corayā́ṃcakrāṇá

Descendants

[edit]

Further reading

[edit]