जनी

From Wiktionary, the free dictionary
Archived revision by Hintha (talk | contribs) as of 07:18, 12 March 2019.
Jump to navigation Jump to search

Sanskrit

Alternative forms

Etymology

Pronunciation

Noun

जनी (jánī̆) stemf

  1. a woman, wife

Declension

Feminine ī-stem declension of जनी (jánī)
Singular Dual Plural
Nominative जनी
jánī
जन्यौ / जनी¹
jányau / jánī¹
जन्यः / जनीः¹
jányaḥ / jánīḥ¹
Vocative जनि
jáni
जन्यौ / जनी¹
jányau / jánī¹
जन्यः / जनीः¹
jányaḥ / jánīḥ¹
Accusative जनीम्
jánīm
जन्यौ / जनी¹
jányau / jánī¹
जनीः
jánīḥ
Instrumental जन्या
jányā
जनीभ्याम्
jánībhyām
जनीभिः
jánībhiḥ
Dative जन्यै
jányai
जनीभ्याम्
jánībhyām
जनीभ्यः
jánībhyaḥ
Ablative जन्याः / जन्यै²
jányāḥ / jányai²
जनीभ्याम्
jánībhyām
जनीभ्यः
jánībhyaḥ
Genitive जन्याः / जन्यै²
jányāḥ / jányai²
जन्योः
jányoḥ
जनीनाम्
jánīnām
Locative जन्याम्
jányām
जन्योः
jányoḥ
जनीषु
jánīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas