जनु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From जनू (janū́, birth).

Pronunciation[edit]

Noun[edit]

जनु (janu) stemf

  1. the soul

Declension[edit]

Feminine u-stem declension of जनु (janu)
Singular Dual Plural
Nominative जनुः
januḥ
जनू
janū
जनवः
janavaḥ
Vocative जनो
jano
जनू
janū
जनवः
janavaḥ
Accusative जनुम्
janum
जनू
janū
जनूः
janūḥ
Instrumental जन्वा
janvā
जनुभ्याम्
janubhyām
जनुभिः
janubhiḥ
Dative जनवे / जन्वै¹
janave / janvai¹
जनुभ्याम्
janubhyām
जनुभ्यः
janubhyaḥ
Ablative जनोः / जन्वाः¹ / जन्वै²
janoḥ / janvāḥ¹ / janvai²
जनुभ्याम्
janubhyām
जनुभ्यः
janubhyaḥ
Genitive जनोः / जन्वाः¹ / जन्वै²
janoḥ / janvāḥ¹ / janvai²
जन्वोः
janvoḥ
जनूनाम्
janūnām
Locative जनौ / जन्वाम्¹
janau / janvām¹
जन्वोः
janvoḥ
जनुषु
januṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas