जवति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Verb[edit]

जवति (javati) third-singular present indicative (root जू, class 1, type P)

  1. to press forwards, hurry on, be quick
  2. to impel quickly, urge or drive on, incite
  3. to scare
  4. to excite, promote, animate, inspire

Conjugation[edit]

 Present: जवति (javati), जवते (javate), जूयते (jūyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third जवति
javati
जवतः
javataḥ
जवन्ति
javanti
जवते
javate
जवेते
javete
जवन्ते
javante
जूयते
jūyate
जूयेते
jūyete
जूयन्ते
jūyante
Second जवसि
javasi
जवथः
javathaḥ
जवथ
javatha
जवसे
javase
जवेथे
javethe
जवध्वे
javadhve
जूयसे
jūyase
जूयेथे
jūyethe
जूयध्वे
jūyadhve
First जवामि
javāmi
जवावः
javāvaḥ
जवामः
javāmaḥ
जवे
jave
जवावहे
javāvahe
जवामहे
javāmahe
जूये
jūye
जूयावहे
jūyāvahe
जूयामहे
jūyāmahe
Imperative Mood
Third जवतु
javatu
जवताम्
javatām
जवन्तु
javantu
जवताम्
javatām
जवेताम्
javetām
जवन्ताम्
javantām
जूयताम्
jūyatām
जूयेताम्
jūyetām
जूयन्ताम्
jūyantām
Second जव
java
जवतम्
javatam
जवत
javata
जवस्व
javasva
जवेथाम्
javethām
जवध्वम्
javadhvam
जूयस्व
jūyasva
जूयेथाम्
jūyethām
जूयध्वम्
jūyadhvam
First जवानि
javāni
जवाव
javāva
जवाम
javāma
जवै
javai
जवावहै
javāvahai
जवामहै
javāmahai
जूयै
jūyai
जूयावहै
jūyāvahai
जूयामहै
jūyāmahai
Optative Mood
Third जवेत्
javet
जवेताम्
javetām
जवेयुः
javeyuḥ
जवेत
javeta
जवेयाताम्
javeyātām
जवेरन्
javeran
जूयेत
jūyeta
जूयेयाताम्
jūyeyātām
जूयेरन्
jūyeran
Second जवेः
javeḥ
जवेतम्
javetam
जवेत
javeta
जवेथाः
javethāḥ
जवेयाथाम्
javeyāthām
जवेध्वम्
javedhvam
जूयेथाः
jūyethāḥ
जूयेयाथाम्
jūyeyāthām
जूयेध्वम्
jūyedhvam
First जवेयम्
javeyam
जवेव
javeva
जवेमः
javemaḥ
जवेय
javeya
जवेवहि
javevahi
जवेमहि
javemahi
जूयेय
jūyeya
जूयेवहि
jūyevahi
जूयेमहि
jūyemahi
Participles
जवत्
javat
or जवन्त्
javant
जवमान
javamāna
जूयमान
jūyamāna
 Imperfect: अजवत् (ajavat), अजवत (ajavata), अजूयत (ajūyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अजवत्
ajavat
अजवताम्
ajavatām
अजवन्
ajavan
अजवत
ajavata
अजवेताम्
ajavetām
अजवन्त
ajavanta
अजूयत
ajūyata
अजूयेताम्
ajūyetām
अजूयन्त
ajūyanta
Second अजवः
ajavaḥ
अजवतम्
ajavatam
अजवत
ajavata
अजवथाः
ajavathāḥ
अजवेथाम्
ajavethām
अजवध्वम्
ajavadhvam
अजूयथाः
ajūyathāḥ
अजूयेथाम्
ajūyethām
अजूयध्वम्
ajūyadhvam
First अजवम्
ajavam
अजवाव
ajavāva
अजवाम
ajavāma
अजवे
ajave
अजवावहि
ajavāvahi
अजवामहि
ajavāmahi
अजूये
ajūye
अजूयावहि
ajūyāvahi
अजूयामहि
ajūyāmahi