ज्योतिषिक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

ज्योतिस् (jyotis) +‎ -इक (-ika)

Pronunciation[edit]

Noun[edit]

ज्योतिषिक (jyotiṣika) stemm

  1. astronomer

Declension[edit]

Masculine a-stem declension of ज्योतिषिक (jyotiṣika)
Singular Dual Plural
Nominative ज्योतिषिकः
jyotiṣikaḥ
ज्योतिषिकौ / ज्योतिषिका¹
jyotiṣikau / jyotiṣikā¹
ज्योतिषिकाः / ज्योतिषिकासः¹
jyotiṣikāḥ / jyotiṣikāsaḥ¹
Vocative ज्योतिषिक
jyotiṣika
ज्योतिषिकौ / ज्योतिषिका¹
jyotiṣikau / jyotiṣikā¹
ज्योतिषिकाः / ज्योतिषिकासः¹
jyotiṣikāḥ / jyotiṣikāsaḥ¹
Accusative ज्योतिषिकम्
jyotiṣikam
ज्योतिषिकौ / ज्योतिषिका¹
jyotiṣikau / jyotiṣikā¹
ज्योतिषिकान्
jyotiṣikān
Instrumental ज्योतिषिकेण
jyotiṣikeṇa
ज्योतिषिकाभ्याम्
jyotiṣikābhyām
ज्योतिषिकैः / ज्योतिषिकेभिः¹
jyotiṣikaiḥ / jyotiṣikebhiḥ¹
Dative ज्योतिषिकाय
jyotiṣikāya
ज्योतिषिकाभ्याम्
jyotiṣikābhyām
ज्योतिषिकेभ्यः
jyotiṣikebhyaḥ
Ablative ज्योतिषिकात्
jyotiṣikāt
ज्योतिषिकाभ्याम्
jyotiṣikābhyām
ज्योतिषिकेभ्यः
jyotiṣikebhyaḥ
Genitive ज्योतिषिकस्य
jyotiṣikasya
ज्योतिषिकयोः
jyotiṣikayoḥ
ज्योतिषिकाणाम्
jyotiṣikāṇām
Locative ज्योतिषिके
jyotiṣike
ज्योतिषिकयोः
jyotiṣikayoḥ
ज्योतिषिकेषु
jyotiṣikeṣu
Notes
  • ¹Vedic

Derived terms[edit]