ज्वल

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root ज्वल् (jval, to burn brightly, blaze, shine).

Pronunciation[edit]

Noun[edit]

ज्वल (jvala) stemm

  1. flame

Declension[edit]

Masculine a-stem declension of ज्वल (jvala)
Singular Dual Plural
Nominative ज्वलः
jvalaḥ
ज्वलौ / ज्वला¹
jvalau / jvalā¹
ज्वलाः / ज्वलासः¹
jvalāḥ / jvalāsaḥ¹
Vocative ज्वल
jvala
ज्वलौ / ज्वला¹
jvalau / jvalā¹
ज्वलाः / ज्वलासः¹
jvalāḥ / jvalāsaḥ¹
Accusative ज्वलम्
jvalam
ज्वलौ / ज्वला¹
jvalau / jvalā¹
ज्वलान्
jvalān
Instrumental ज्वलेन
jvalena
ज्वलाभ्याम्
jvalābhyām
ज्वलैः / ज्वलेभिः¹
jvalaiḥ / jvalebhiḥ¹
Dative ज्वलाय
jvalāya
ज्वलाभ्याम्
jvalābhyām
ज्वलेभ्यः
jvalebhyaḥ
Ablative ज्वलात्
jvalāt
ज्वलाभ्याम्
jvalābhyām
ज्वलेभ्यः
jvalebhyaḥ
Genitive ज्वलस्य
jvalasya
ज्वलयोः
jvalayoḥ
ज्वलानाम्
jvalānām
Locative ज्वले
jvale
ज्वलयोः
jvalayoḥ
ज्वलेषु
jvaleṣu
Notes
  • ¹Vedic

References[edit]