डाकिनी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Noun[edit]

डाकिनी (ḍākinī) stemf

  1. a female imp who feeds on human flesh

Declension[edit]

Feminine ī-stem declension of डाकिनी (ḍākinī)
Singular Dual Plural
Nominative डाकिनी
ḍākinī
डाकिन्यौ / डाकिनी¹
ḍākinyau / ḍākinī¹
डाकिन्यः / डाकिनीः¹
ḍākinyaḥ / ḍākinīḥ¹
Vocative डाकिनि
ḍākini
डाकिन्यौ / डाकिनी¹
ḍākinyau / ḍākinī¹
डाकिन्यः / डाकिनीः¹
ḍākinyaḥ / ḍākinīḥ¹
Accusative डाकिनीम्
ḍākinīm
डाकिन्यौ / डाकिनी¹
ḍākinyau / ḍākinī¹
डाकिनीः
ḍākinīḥ
Instrumental डाकिन्या
ḍākinyā
डाकिनीभ्याम्
ḍākinībhyām
डाकिनीभिः
ḍākinībhiḥ
Dative डाकिन्यै
ḍākinyai
डाकिनीभ्याम्
ḍākinībhyām
डाकिनीभ्यः
ḍākinībhyaḥ
Ablative डाकिन्याः / डाकिन्यै²
ḍākinyāḥ / ḍākinyai²
डाकिनीभ्याम्
ḍākinībhyām
डाकिनीभ्यः
ḍākinībhyaḥ
Genitive डाकिन्याः / डाकिन्यै²
ḍākinyāḥ / ḍākinyai²
डाकिन्योः
ḍākinyoḥ
डाकिनीनाम्
ḍākinīnām
Locative डाकिन्याम्
ḍākinyām
डाकिन्योः
ḍākinyoḥ
डाकिनीषु
ḍākinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

Further reading[edit]