तक्ष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root तक्ष् (takṣ, to cut) +‎ -अ (-a)

Pronunciation

[edit]

Noun

[edit]

तक्ष (takṣa) stemm

  1. carpenter
  2. cutter

Declension

[edit]
Masculine a-stem declension of तक्ष (takṣa)
Singular Dual Plural
Nominative तक्षः
takṣaḥ
तक्षौ / तक्षा¹
takṣau / takṣā¹
तक्षाः / तक्षासः¹
takṣāḥ / takṣāsaḥ¹
Vocative तक्ष
takṣa
तक्षौ / तक्षा¹
takṣau / takṣā¹
तक्षाः / तक्षासः¹
takṣāḥ / takṣāsaḥ¹
Accusative तक्षम्
takṣam
तक्षौ / तक्षा¹
takṣau / takṣā¹
तक्षान्
takṣān
Instrumental तक्षेण
takṣeṇa
तक्षाभ्याम्
takṣābhyām
तक्षैः / तक्षेभिः¹
takṣaiḥ / takṣebhiḥ¹
Dative तक्षाय
takṣāya
तक्षाभ्याम्
takṣābhyām
तक्षेभ्यः
takṣebhyaḥ
Ablative तक्षात्
takṣāt
तक्षाभ्याम्
takṣābhyām
तक्षेभ्यः
takṣebhyaḥ
Genitive तक्षस्य
takṣasya
तक्षयोः
takṣayoḥ
तक्षाणाम्
takṣāṇām
Locative तक्षे
takṣe
तक्षयोः
takṣayoḥ
तक्षेषु
takṣeṣu
Notes
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]
  • Malayalam: തച്ചൻ (taccaṉ), തക്ഷൻ (takṣaṉ)tatsama
  • Tamil: தச்சர் (taccar)

References

[edit]
  • Apte, Macdonell (2022) “तक्ष”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]