तप्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Verb[edit]

तप्यति (tápyati) third-singular present indicative (root तप्, class 4, type P, present)

  1. Alternative form of तपति (tápati)

Conjugation[edit]

Present: तप्यति (tápyati), तप्यते (tápyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तप्यति
tápyati
तप्यतः
tápyataḥ
तप्यन्ति
tápyanti
तप्यते
tápyate
तप्येते
tápyete
तप्यन्ते
tápyante
Second तप्यसि
tápyasi
तप्यथः
tápyathaḥ
तप्यथ
tápyatha
तप्यसे
tápyase
तप्येथे
tápyethe
तप्यध्वे
tápyadhve
First तप्यामि
tápyāmi
तप्यावः
tápyāvaḥ
तप्यामः
tápyāmaḥ
तप्ये
tápye
तप्यावहे
tápyāvahe
तप्यामहे
tápyāmahe
Imperative
Third तप्यतु
tápyatu
तप्यताम्
tápyatām
तप्यन्तु
tápyantu
तप्यताम्
tápyatām
तप्येताम्
tápyetām
तप्यन्ताम्
tápyantām
Second तप्य
tápya
तप्यतम्
tápyatam
तप्यत
tápyata
तप्यस्व
tápyasva
तप्येथाम्
tápyethām
तप्यध्वम्
tápyadhvam
First तप्यानि
tápyāni
तप्याव
tápyāva
तप्याम
tápyāma
तप्यै
tápyai
तप्यावहै
tápyāvahai
तप्यामहै
tápyāmahai
Optative/Potential
Third तप्येत्
tápyet
तप्येताम्
tápyetām
तप्येयुः
tápyeyuḥ
तप्येत
tápyeta
तप्येयाताम्
tápyeyātām
तप्येरन्
tápyeran
Second तप्येः
tápyeḥ
तप्येतम्
tápyetam
तप्येत
tápyeta
तप्येथाः
tápyethāḥ
तप्येयाथाम्
tápyeyāthām
तप्येध्वम्
tápyedhvam
First तप्येयम्
tápyeyam
तप्येव
tápyeva
तप्येम
tápyema
तप्येय
tápyeya
तप्येवहि
tápyevahi
तप्येमहि
tápyemahi
Participles
तप्यत्
tápyat
तप्यमान
tápyamāna
Imperfect: अतप्यत् (átapyat), अतप्यत (átapyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतप्यत्
átapyat
अतप्यताम्
átapyatām
अतप्यन्
átapyan
अतप्यत
átapyata
अतप्येताम्
átapyetām
अतप्यन्त
átapyanta
Second अतप्यः
átapyaḥ
अतप्यतम्
átapyatam
अतप्यत
átapyata
अतप्यथाः
átapyathāḥ
अतप्येथाम्
átapyethām
अतप्यध्वम्
átapyadhvam
First अतप्यम्
átapyam
अतप्याव
átapyāva
अतप्याम
átapyāma
अतप्ये
átapye
अतप्यावहि
átapyāvahi
अतप्यामहि
átapyāmahi

Descendants[edit]

References[edit]