त्वेषद्युम्न

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of त्वेष (tveṣá, glittering) +‎ द्युम्न (dyumná, brilliance)

Pronunciation

[edit]

Adjective

[edit]

त्वेषद्युम्न (tveṣadyumná) stem

  1. having glittering brilliancy

Declension

[edit]
Masculine a-stem declension of त्वेषद्युम्न (tveṣadyumná)
Singular Dual Plural
Nominative त्वेषद्युम्नः
tveṣadyumnáḥ
त्वेषद्युम्नौ / त्वेषद्युम्ना¹
tveṣadyumnaú / tveṣadyumnā́¹
त्वेषद्युम्नाः / त्वेषद्युम्नासः¹
tveṣadyumnā́ḥ / tveṣadyumnā́saḥ¹
Vocative त्वेषद्युम्न
tvéṣadyumna
त्वेषद्युम्नौ / त्वेषद्युम्ना¹
tvéṣadyumnau / tvéṣadyumnā¹
त्वेषद्युम्नाः / त्वेषद्युम्नासः¹
tvéṣadyumnāḥ / tvéṣadyumnāsaḥ¹
Accusative त्वेषद्युम्नम्
tveṣadyumnám
त्वेषद्युम्नौ / त्वेषद्युम्ना¹
tveṣadyumnaú / tveṣadyumnā́¹
त्वेषद्युम्नान्
tveṣadyumnā́n
Instrumental त्वेषद्युम्नेन
tveṣadyumnéna
त्वेषद्युम्नाभ्याम्
tveṣadyumnā́bhyām
त्वेषद्युम्नैः / त्वेषद्युम्नेभिः¹
tveṣadyumnaíḥ / tveṣadyumnébhiḥ¹
Dative त्वेषद्युम्नाय
tveṣadyumnā́ya
त्वेषद्युम्नाभ्याम्
tveṣadyumnā́bhyām
त्वेषद्युम्नेभ्यः
tveṣadyumnébhyaḥ
Ablative त्वेषद्युम्नात्
tveṣadyumnā́t
त्वेषद्युम्नाभ्याम्
tveṣadyumnā́bhyām
त्वेषद्युम्नेभ्यः
tveṣadyumnébhyaḥ
Genitive त्वेषद्युम्नस्य
tveṣadyumnásya
त्वेषद्युम्नयोः
tveṣadyumnáyoḥ
त्वेषद्युम्नानाम्
tveṣadyumnā́nām
Locative त्वेषद्युम्ने
tveṣadyumné
त्वेषद्युम्नयोः
tveṣadyumnáyoḥ
त्वेषद्युम्नेषु
tveṣadyumnéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of त्वेषद्युम्ना (tveṣadyumnā́)
Singular Dual Plural
Nominative त्वेषद्युम्ना
tveṣadyumnā́
त्वेषद्युम्ने
tveṣadyumné
त्वेषद्युम्नाः
tveṣadyumnā́ḥ
Vocative त्वेषद्युम्ने
tvéṣadyumne
त्वेषद्युम्ने
tvéṣadyumne
त्वेषद्युम्नाः
tvéṣadyumnāḥ
Accusative त्वेषद्युम्नाम्
tveṣadyumnā́m
त्वेषद्युम्ने
tveṣadyumné
त्वेषद्युम्नाः
tveṣadyumnā́ḥ
Instrumental त्वेषद्युम्नया / त्वेषद्युम्ना¹
tveṣadyumnáyā / tveṣadyumnā́¹
त्वेषद्युम्नाभ्याम्
tveṣadyumnā́bhyām
त्वेषद्युम्नाभिः
tveṣadyumnā́bhiḥ
Dative त्वेषद्युम्नायै
tveṣadyumnā́yai
त्वेषद्युम्नाभ्याम्
tveṣadyumnā́bhyām
त्वेषद्युम्नाभ्यः
tveṣadyumnā́bhyaḥ
Ablative त्वेषद्युम्नायाः / त्वेषद्युम्नायै²
tveṣadyumnā́yāḥ / tveṣadyumnā́yai²
त्वेषद्युम्नाभ्याम्
tveṣadyumnā́bhyām
त्वेषद्युम्नाभ्यः
tveṣadyumnā́bhyaḥ
Genitive त्वेषद्युम्नायाः / त्वेषद्युम्नायै²
tveṣadyumnā́yāḥ / tveṣadyumnā́yai²
त्वेषद्युम्नयोः
tveṣadyumnáyoḥ
त्वेषद्युम्नानाम्
tveṣadyumnā́nām
Locative त्वेषद्युम्नायाम्
tveṣadyumnā́yām
त्वेषद्युम्नयोः
tveṣadyumnáyoḥ
त्वेषद्युम्नासु
tveṣadyumnā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of त्वेषद्युम्न (tveṣadyumná)
Singular Dual Plural
Nominative त्वेषद्युम्नम्
tveṣadyumnám
त्वेषद्युम्ने
tveṣadyumné
त्वेषद्युम्नानि / त्वेषद्युम्ना¹
tveṣadyumnā́ni / tveṣadyumnā́¹
Vocative त्वेषद्युम्न
tvéṣadyumna
त्वेषद्युम्ने
tvéṣadyumne
त्वेषद्युम्नानि / त्वेषद्युम्ना¹
tvéṣadyumnāni / tvéṣadyumnā¹
Accusative त्वेषद्युम्नम्
tveṣadyumnám
त्वेषद्युम्ने
tveṣadyumné
त्वेषद्युम्नानि / त्वेषद्युम्ना¹
tveṣadyumnā́ni / tveṣadyumnā́¹
Instrumental त्वेषद्युम्नेन
tveṣadyumnéna
त्वेषद्युम्नाभ्याम्
tveṣadyumnā́bhyām
त्वेषद्युम्नैः / त्वेषद्युम्नेभिः¹
tveṣadyumnaíḥ / tveṣadyumnébhiḥ¹
Dative त्वेषद्युम्नाय
tveṣadyumnā́ya
त्वेषद्युम्नाभ्याम्
tveṣadyumnā́bhyām
त्वेषद्युम्नेभ्यः
tveṣadyumnébhyaḥ
Ablative त्वेषद्युम्नात्
tveṣadyumnā́t
त्वेषद्युम्नाभ्याम्
tveṣadyumnā́bhyām
त्वेषद्युम्नेभ्यः
tveṣadyumnébhyaḥ
Genitive त्वेषद्युम्नस्य
tveṣadyumnásya
त्वेषद्युम्नयोः
tveṣadyumnáyoḥ
त्वेषद्युम्नानाम्
tveṣadyumnā́nām
Locative त्वेषद्युम्ने
tveṣadyumné
त्वेषद्युम्नयोः
tveṣadyumnáyoḥ
त्वेषद्युम्नेषु
tveṣadyumnéṣu
Notes
  • ¹Vedic