दशति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *dáśati, from Proto-Indo-Iranian *dáćati, from earlier *dánćati, from Proto-Indo-European *denḱ- (to bite). Cognate with Ancient Greek δάκνω (dáknō, to bite).

Pronunciation

[edit]

Verb

[edit]

दशति (dáśati) third-singular indicative (class 1, type P, root दंश्)

  1. to bite

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: दंष्टुम् (dáṃṣṭum)
Undeclinable
Infinitive दंष्टुम्
dáṃṣṭum
Gerund दंष्ट्वा
daṃṣṭvā́
Participles
Masculine/Neuter Gerundive दंश्य / दंष्टव्य / दंशनीय
dáṃśya / daṃṣṭavya / daṃśanīya
Feminine Gerundive दंश्या / दंष्टव्या / दंशनीया
dáṃśyā / daṃṣṭavyā / daṃśanīyā
Masculine/Neuter Past Passive Participle दंष्ट
daṃṣṭá
Feminine Past Passive Participle दंष्टा
daṃṣṭā́
Masculine/Neuter Past Active Participle दंष्टवत्
daṃṣṭávat
Feminine Past Active Participle दंष्टवती
daṃṣṭávatī
Present: दशति (dáśati), दशते (dáśate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third दशति
dáśati
दशतः
dáśataḥ
दशन्ति
dáśanti
दशते
dáśate
दशेते
dáśete
दशन्ते
dáśante
Second दशसि
dáśasi
दशथः
dáśathaḥ
दशथ
dáśatha
दशसे
dáśase
दशेथे
dáśethe
दशध्वे
dáśadhve
First दशामि
dáśāmi
दशावः
dáśāvaḥ
दशामः / दशामसि¹
dáśāmaḥ / dáśāmasi¹
दशे
dáśe
दशावहे
dáśāvahe
दशामहे
dáśāmahe
Imperative
Third दशतु
dáśatu
दशताम्
dáśatām
दशन्तु
dáśantu
दशताम्
dáśatām
दशेताम्
dáśetām
दशन्ताम्
dáśantām
Second दश
dáśa
दशतम्
dáśatam
दशत
dáśata
दशस्व
dáśasva
दशेथाम्
dáśethām
दशध्वम्
dáśadhvam
First दशानि
dáśāni
दशाव
dáśāva
दशाम
dáśāma
दशै
dáśai
दशावहै
dáśāvahai
दशामहै
dáśāmahai
Optative/Potential
Third दशेत्
dáśet
दशेताम्
dáśetām
दशेयुः
dáśeyuḥ
दशेत
dáśeta
दशेयाताम्
dáśeyātām
दशेरन्
dáśeran
Second दशेः
dáśeḥ
दशेतम्
dáśetam
दशेत
dáśeta
दशेथाः
dáśethāḥ
दशेयाथाम्
dáśeyāthām
दशेध्वम्
dáśedhvam
First दशेयम्
dáśeyam
दशेव
dáśeva
दशेम
dáśema
दशेय
dáśeya
दशेवहि
dáśevahi
दशेमहि
dáśemahi
Subjunctive
Third दशात् / दशाति
dáśāt / dáśāti
दशातः
dáśātaḥ
दशान्
dáśān
दशाते / दशातै
dáśāte / dáśātai
दशैते
dáśaite
दशन्त / दशान्तै
dáśanta / dáśāntai
Second दशाः / दशासि
dáśāḥ / dáśāsi
दशाथः
dáśāthaḥ
दशाथ
dáśātha
दशासे / दशासै
dáśāse / dáśāsai
दशैथे
dáśaithe
दशाध्वै
dáśādhvai
First दशानि
dáśāni
दशाव
dáśāva
दशाम
dáśāma
दशै
dáśai
दशावहै
dáśāvahai
दशामहै
dáśāmahai
Participles
दशत्
dáśat
दशमान
dáśamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अदशत् (ádaśat), अदशत (ádaśata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अदशत्
ádaśat
अदशताम्
ádaśatām
अदशन्
ádaśan
अदशत
ádaśata
अदशेताम्
ádaśetām
अदशन्त
ádaśanta
Second अदशः
ádaśaḥ
अदशतम्
ádaśatam
अदशत
ádaśata
अदशथाः
ádaśathāḥ
अदशेथाम्
ádaśethām
अदशध्वम्
ádaśadhvam
First अदशम्
ádaśam
अदशाव
ádaśāva
अदशाम
ádaśāma
अदशे
ádaśe
अदशावहि
ádaśāvahi
अदशामहि
ádaśāmahi
Future: दङ्क्ष्यति (daṅkṣyáti), दङ्क्ष्यते (daṅkṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third दङ्क्ष्यति
daṅkṣyáti
दङ्क्ष्यतः
daṅkṣyátaḥ
दङ्क्ष्यन्ति
daṅkṣyánti
दङ्क्ष्यते
daṅkṣyáte
दङ्क्ष्येते
daṅkṣyéte
दङ्क्ष्यन्ते
daṅkṣyánte
Second दङ्क्ष्यसि
daṅkṣyási
दङ्क्ष्यथः
daṅkṣyáthaḥ
दङ्क्ष्यथ
daṅkṣyátha
दङ्क्ष्यसे
daṅkṣyáse
दङ्क्ष्येथे
daṅkṣyéthe
दङ्क्ष्यध्वे
daṅkṣyádhve
First दङ्क्ष्यामि
daṅkṣyā́mi
दङ्क्ष्यावः
daṅkṣyā́vaḥ
दङ्क्ष्यामः / दङ्क्ष्यामसि¹
daṅkṣyā́maḥ / daṅkṣyā́masi¹
दङ्क्ष्ये
daṅkṣyé
दङ्क्ष्यावहे
daṅkṣyā́vahe
दङ्क्ष्यामहे
daṅkṣyā́mahe
Participles
दङ्क्ष्यत्
daṅkṣyát
दङ्क्ष्यमाण
daṅkṣyámāṇa
Notes
  • ¹Vedic
Conditional: अदङ्क्ष्यत् (ádaṅkṣyat), अदङ्क्ष्यत (ádaṅkṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अदङ्क्ष्यत्
ádaṅkṣyat
अदङ्क्ष्यताम्
ádaṅkṣyatām
अदङ्क्ष्यन्
ádaṅkṣyan
अदङ्क्ष्यत
ádaṅkṣyata
अदङ्क्ष्येताम्
ádaṅkṣyetām
अदङ्क्ष्यन्त
ádaṅkṣyanta
Second अदङ्क्ष्यः
ádaṅkṣyaḥ
अदङ्क्ष्यतम्
ádaṅkṣyatam
अदङ्क्ष्यत
ádaṅkṣyata
अदङ्क्ष्यथाः
ádaṅkṣyathāḥ
अदङ्क्ष्येथाम्
ádaṅkṣyethām
अदङ्क्ष्यध्वम्
ádaṅkṣyadhvam
First अदङ्क्ष्यम्
ádaṅkṣyam
अदङ्क्ष्याव
ádaṅkṣyāva
अदङ्क्ष्याम
ádaṅkṣyāma
अदङ्क्ष्ये
ádaṅkṣye
अदङ्क्ष्यावहि
ádaṅkṣyāvahi
अदङ्क्ष्यामहि
ádaṅkṣyāmahi
Aorist: अदाङ्क्षीत् (ádāṅkṣīt) or अदाङ् (ádāṅ), अदङ्क्त (ádaṅkta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अदाङ्क्षीत् / अदाङ्¹
ádāṅkṣīt / ádāṅ¹
अदाङ्क्ताम्
ádāṅktām
अदाङ्क्षुः
ádāṅkṣuḥ
अदङ्क्त
ádaṅkta
अदङ्क्षाताम्
ádaṅkṣātām
अदङ्क्षत
ádaṅkṣata
Second अदाङ्क्षीः / अदाङ्¹
ádāṅkṣīḥ / ádāṅ¹
अदाङ्क्तम्
ádāṅktam
अदाङ्क्त
ádāṅkta
अदङ्क्थाः
ádaṅkthāḥ
अदङ्क्षाथाम्
ádaṅkṣāthām
अदङ्ग्ध्वम्
ádaṅgdhvam
First अदाङ्क्षम्
ádāṅkṣam
अदाङ्क्ष्व
ádāṅkṣva
अदाङ्क्ष्म
ádāṅkṣma
अदङ्क्षि
ádaṅkṣi
अदङ्क्ष्वहि
ádaṅkṣvahi
अदङ्क्ष्महि
ádaṅkṣmahi
Injunctive
Third दाङ्क्षीत् / दाङ्¹
dā́ṅkṣīt / dā́ṅ¹
दाङ्क्ताम्
dā́ṅktām
दाङ्क्षुः
dā́ṅkṣuḥ
दङ्क्त
dáṅkta
दङ्क्षाताम्
dáṅkṣātām
दङ्क्षत
dáṅkṣata
Second दाङ्क्षीः / दाङ्¹
dā́ṅkṣīḥ / dā́ṅ¹
दाङ्क्तम्
dā́ṅktam
दाङ्क्त
dā́ṅkta
दङ्क्थाः
dáṅkthāḥ
दङ्क्षाथाम्
dáṅkṣāthām
दङ्ग्ध्वम्
dáṅgdhvam
First दाङ्क्षम्
dā́ṅkṣam
दाङ्क्ष्व
dā́ṅkṣva
दाङ्क्ष्म
dā́ṅkṣma
दङ्क्षि
dáṅkṣi
दङ्क्ष्वहि
dáṅkṣvahi
दङ्क्ष्महि
dáṅkṣmahi
Subjunctive
Third दङ्क्षत् / दङ्क्षति
dáṅkṣat / dáṅkṣati
दङ्क्षतः
dáṅkṣataḥ
दङ्क्षन्
dáṅkṣan
दङ्कते / दङ्कातै
dáṅkate / dáṅkātai
दङ्कैते
dáṅkaite
दङ्कन्त
dáṅkanta
Second दङ्क्षः / दङ्क्षसि
dáṅkṣaḥ / dáṅkṣasi
दङ्क्षथः
dáṅkṣathaḥ
दङ्क्षथ
dáṅkṣatha
दङ्कसे / दङ्कासै
dáṅkase / dáṅkāsai
दङ्कैथे
dáṅkaithe
दङ्कध्वे / दङ्काध्वै
dáṅkadhve / dáṅkādhvai
First दङ्क्षाणि
dáṅkṣāṇi
दङ्क्षाव
dáṅkṣāva
दङ्क्षाम
dáṅkṣāma
दङ्कै
dáṅkai
दङ्कावहै
dáṅkāvahai
दङ्कामहे / दङ्कामहै
dáṅkāmahe / dáṅkāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Benedictive/Precative: दश्यात् (daśyā́t) or दश्याः (daśyā́ḥ), दङ्क्षीष्ट (daṅkṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third दश्यात् / दश्याः¹
daśyā́t / daśyā́ḥ¹
दश्यास्ताम्
daśyā́stām
दश्यासुः
daśyā́suḥ
दङ्क्षीष्ट
daṅkṣīṣṭá
दङ्क्षीयास्ताम्²
daṅkṣīyā́stām²
दङ्क्षीरन्
daṅkṣīrán
Second दश्याः
daśyā́ḥ
दश्यास्तम्
daśyā́stam
दश्यास्त
daśyā́sta
दङ्क्षीष्ठाः
daṅkṣīṣṭhā́ḥ
दङ्क्षीयास्थाम्²
daṅkṣīyā́sthām²
दङ्क्षीढ्वम्
daṅkṣīḍhvám
First दश्यासम्
daśyā́sam
दश्यास्व
daśyā́sva
दश्यास्म
daśyā́sma
दङ्क्षीय
daṅkṣīyá
दङ्क्षीवहि
daṅkṣīváhi
दङ्क्षीमहि
daṅkṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: ददंश (dadáṃśa), ददंशे (dadáṃśe)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ददंश
dadáṃśa
ददंशतुः
dadáṃśatuḥ
ददंशुः
dadáṃśuḥ
ददंशे
dadáṃśe
ददंशाते
dadáṃśāte
ददंशिरे
dadáṃśire
Second ददंशिथ
dadáṃśitha
ददंशथुः
dadáṃśathuḥ
ददंश
dadáṃśa
ददंशिषे
dadáṃśiṣe
ददंशाथे
dadáṃśāthe
ददंशिध्वे
dadáṃśidhve
First ददंश
dadáṃśa
ददंशिव
dadáṃśiva
ददंशिम
dadáṃśima
ददंशे
dadáṃśe
ददंशिवहे
dadáṃśivahe
ददंशिमहे
dadáṃśimahe
Participles
ददंश्वांस्
dadáṃśvāṃs
ददंशान
dadáṃśāna

Descendants

[edit]

Further reading

[edit]