द्रोग्धि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

New Sanskrit class 2 verb of द्रुह् (druh), on the model of दोग्धि (dogdhi).

Pronunciation

[edit]

Verb

[edit]

द्रोग्धि (drogdhi) third-singular indicative (class 2, type U, present, root द्रुह्) (New Sanskrit)

  1. to hurt, injure, harm, seek to harm, be hostile to
  2. to bear malice or hatred
  3. to be a foe or rival

Conjugation

[edit]
Present: द्रोग्धि (drogdhi), द्रुग्धे (drugdhe)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third द्रोग्धि
drogdhi
द्रुग्धः
drugdhaḥ
द्रुहन्ति
druhanti
द्रुग्धे
drugdhe
द्रुहाते
druhāte
द्रुहते
druhate
Second ध्रोक्षि
dhrokṣi
द्रुग्धः
drugdhaḥ
द्रुग्ध
drugdha
ध्रुक्षे
dhrukṣe
द्रुहाथे
druhāthe
ध्रुग्ध्वे
dhrugdhve
First द्रोह्मि
drohmi
द्रुह्वः
druhvaḥ
द्रुह्मः
druhmaḥ
द्रुहे
druhe
द्रुह्वहे
druhvahe
द्रुह्महे
druhmahe
Imperative
Third द्रोग्धु
drogdhu
द्रुग्धाम्
drugdhām
द्रुहन्तु
druhantu
द्रुग्धाम्
drugdhām
द्रुहाताम्
druhātām
द्रुहताम्
druhatām
Second द्रुग्धि
drugdhi
द्रुग्धम्
drugdham
द्रुग्ध
drugdha
ध्रुक्ष्व
dhrukṣva
द्रुहाथाम्
druhāthām
ध्रुग्ध्वम्
dhrugdhvam
First द्रोहाणि
drohāṇi
द्रोहाव
drohāva
द्रोहाम
drohāma
द्रोहै
drohai
द्रोहावहै
drohāvahai
द्रोहामहै
drohāmahai
Optative/Potential
Third द्रुह्यात्
druhyāt
द्रुह्याताम्
druhyātām
द्रुह्युः
druhyuḥ
द्रुहीत
druhīta
द्रुहीयाताम्
druhīyātām
द्रुहीरन्
druhīran
Second द्रुह्याः
druhyāḥ
द्रुह्यातम्
druhyātam
द्रुह्यात
druhyāta
द्रुहीथाः
druhīthāḥ
द्रुहीयाथाम्
druhīyāthām
द्रुहीध्वम्
druhīdhvam
First द्रुह्याम्
druhyām
द्रुह्याव
druhyāva
द्रुह्याम
druhyāma
द्रुहीय
druhīya
द्रुहीवहि
druhīvahi
द्रुहीमहि
druhīmahi
Participles
द्रुहत्
druhat
द्रुहाण
druhāṇa
Imperfect: अध्रोक् (adhrok), अद्रुग्ध (adrugdha)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अध्रोक्
adhrok
अद्रुग्धाम्
adrugdhām
अद्रुहन्
adruhan
अद्रुग्ध
adrugdha
अद्रुहाताम्
adruhātām
अद्रुहत
adruhata
Second अध्रोक्
adhrok
अद्रुग्धम्
adrugdham
अद्रुग्ध
adrugdha
अद्रुग्धाः
adrugdhāḥ
अद्रुहाथाम्
adruhāthām
अध्रुग्ध्वम्
adhrugdhvam
First अद्रोहम्
adroham
अद्रुह्व
adruhva
अद्रुह्म
adruhma
अद्रुहि
adruhi
अद्रुह्वहि
adruhvahi
अद्रुह्महि
adruhmahi