द्विगुण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit द्विगुण (dviguṇa).

Pronunciation

[edit]

Adjective

[edit]

द्विगुण (dviguṇ) (indeclinable)

  1. (formal) double
    Synonym: दोगुना (dogunā)

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Bahuvrīhi compound of द्वि (dvi, two) +‎ गुण (guṇa, times, fold, in compounds).

Pronunciation

[edit]

Adjective

[edit]

द्विगुण (dviguṇá) stem

  1. double
    • c. 800 CE – 950 CE, Nārāyaṇa, Hitopadeśa :
      तथा चोक्तम्
      आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा ।
      षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥
      tathā coktam
      āhāro dviguṇaḥ strīṇāṃ buddhistāsāṃ caturguṇā.
      ṣaḍguṇo vyavasāyaśca kāmaścāṣṭaguṇaḥ smṛtaḥ.
      Thus, it is said: livelihood of women is double, their intelligence is quadruple, their resolution is sextuple, and their desire is octuple.
  2. twofold (having two parts)

Declension

[edit]
Masculine a-stem declension of द्विगुण (dviguṇá)
Singular Dual Plural
Nominative द्विगुणः
dviguṇáḥ
द्विगुणौ / द्विगुणा¹
dviguṇaú / dviguṇā́¹
द्विगुणाः / द्विगुणासः¹
dviguṇā́ḥ / dviguṇā́saḥ¹
Vocative द्विगुण
dvíguṇa
द्विगुणौ / द्विगुणा¹
dvíguṇau / dvíguṇā¹
द्विगुणाः / द्विगुणासः¹
dvíguṇāḥ / dvíguṇāsaḥ¹
Accusative द्विगुणम्
dviguṇám
द्विगुणौ / द्विगुणा¹
dviguṇaú / dviguṇā́¹
द्विगुणान्
dviguṇā́n
Instrumental द्विगुणेन
dviguṇéna
द्विगुणाभ्याम्
dviguṇā́bhyām
द्विगुणैः / द्विगुणेभिः¹
dviguṇaíḥ / dviguṇébhiḥ¹
Dative द्विगुणाय
dviguṇā́ya
द्विगुणाभ्याम्
dviguṇā́bhyām
द्विगुणेभ्यः
dviguṇébhyaḥ
Ablative द्विगुणात्
dviguṇā́t
द्विगुणाभ्याम्
dviguṇā́bhyām
द्विगुणेभ्यः
dviguṇébhyaḥ
Genitive द्विगुणस्य
dviguṇásya
द्विगुणयोः
dviguṇáyoḥ
द्विगुणानाम्
dviguṇā́nām
Locative द्विगुणे
dviguṇé
द्विगुणयोः
dviguṇáyoḥ
द्विगुणेषु
dviguṇéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of द्विगुणा (dviguṇā́)
Singular Dual Plural
Nominative द्विगुणा
dviguṇā́
द्विगुणे
dviguṇé
द्विगुणाः
dviguṇā́ḥ
Vocative द्विगुणे
dvíguṇe
द्विगुणे
dvíguṇe
द्विगुणाः
dvíguṇāḥ
Accusative द्विगुणाम्
dviguṇā́m
द्विगुणे
dviguṇé
द्विगुणाः
dviguṇā́ḥ
Instrumental द्विगुणया / द्विगुणा¹
dviguṇáyā / dviguṇā́¹
द्विगुणाभ्याम्
dviguṇā́bhyām
द्विगुणाभिः
dviguṇā́bhiḥ
Dative द्विगुणायै
dviguṇā́yai
द्विगुणाभ्याम्
dviguṇā́bhyām
द्विगुणाभ्यः
dviguṇā́bhyaḥ
Ablative द्विगुणायाः / द्विगुणायै²
dviguṇā́yāḥ / dviguṇā́yai²
द्विगुणाभ्याम्
dviguṇā́bhyām
द्विगुणाभ्यः
dviguṇā́bhyaḥ
Genitive द्विगुणायाः / द्विगुणायै²
dviguṇā́yāḥ / dviguṇā́yai²
द्विगुणयोः
dviguṇáyoḥ
द्विगुणानाम्
dviguṇā́nām
Locative द्विगुणायाम्
dviguṇā́yām
द्विगुणयोः
dviguṇáyoḥ
द्विगुणासु
dviguṇā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of द्विगुण (dviguṇá)
Singular Dual Plural
Nominative द्विगुणम्
dviguṇám
द्विगुणे
dviguṇé
द्विगुणानि / द्विगुणा¹
dviguṇā́ni / dviguṇā́¹
Vocative द्विगुण
dvíguṇa
द्विगुणे
dvíguṇe
द्विगुणानि / द्विगुणा¹
dvíguṇāni / dvíguṇā¹
Accusative द्विगुणम्
dviguṇám
द्विगुणे
dviguṇé
द्विगुणानि / द्विगुणा¹
dviguṇā́ni / dviguṇā́¹
Instrumental द्विगुणेन
dviguṇéna
द्विगुणाभ्याम्
dviguṇā́bhyām
द्विगुणैः / द्विगुणेभिः¹
dviguṇaíḥ / dviguṇébhiḥ¹
Dative द्विगुणाय
dviguṇā́ya
द्विगुणाभ्याम्
dviguṇā́bhyām
द्विगुणेभ्यः
dviguṇébhyaḥ
Ablative द्विगुणात्
dviguṇā́t
द्विगुणाभ्याम्
dviguṇā́bhyām
द्विगुणेभ्यः
dviguṇébhyaḥ
Genitive द्विगुणस्य
dviguṇásya
द्विगुणयोः
dviguṇáyoḥ
द्विगुणानाम्
dviguṇā́nām
Locative द्विगुणे
dviguṇé
द्विगुणयोः
dviguṇáyoḥ
द्विगुणेषु
dviguṇéṣu
Notes
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]
  • Niya Prakrit: 𐨡𐨁𐨒𐨂𐨣 (diguna)
  • Pali: diguṇa
  • Prakrit: 𑀤𑀺𑀉𑀡 (diuṇa)

References

[edit]