धात्री

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *dʰaHtriH, from Proto-Indo-European *dʰeh₁trih₂ (wet nurse).

Pronunciation

[edit]

Noun

[edit]

धात्री (dhātrī) stemf (root धे)

  1. nurse, wet nurse, fostermother

Declension

[edit]
Feminine ī-stem declension of धात्री (dhātrī)
Singular Dual Plural
Nominative धात्री
dhātrī
धात्र्यौ / धात्री¹
dhātryau / dhātrī¹
धात्र्यः / धात्रीः¹
dhātryaḥ / dhātrīḥ¹
Vocative धात्रि
dhātri
धात्र्यौ / धात्री¹
dhātryau / dhātrī¹
धात्र्यः / धात्रीः¹
dhātryaḥ / dhātrīḥ¹
Accusative धात्रीम्
dhātrīm
धात्र्यौ / धात्री¹
dhātryau / dhātrī¹
धात्रीः
dhātrīḥ
Instrumental धात्र्या
dhātryā
धात्रीभ्याम्
dhātrībhyām
धात्रीभिः
dhātrībhiḥ
Dative धात्र्यै
dhātryai
धात्रीभ्याम्
dhātrībhyām
धात्रीभ्यः
dhātrībhyaḥ
Ablative धात्र्याः / धात्र्यै²
dhātryāḥ / dhātryai²
धात्रीभ्याम्
dhātrībhyām
धात्रीभ्यः
dhātrībhyaḥ
Genitive धात्र्याः / धात्र्यै²
dhātryāḥ / dhātryai²
धात्र्योः
dhātryoḥ
धात्रीणाम्
dhātrīṇām
Locative धात्र्याम्
dhātryām
धात्र्योः
dhātryoḥ
धात्रीषु
dhātrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]

Borrowed terms

References

[edit]
  • Apte, Macdonell (2022) “धात्री”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]
  • Turner, Ralph Lilley (1969–1985) “dhātrī”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press