धानेयक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

धानेयक (dhāneyaka) stemn

  1. coriander

Declension[edit]

Neuter a-stem declension of धानेयक (dhāneyaka)
Singular Dual Plural
Nominative धानेयकम्
dhāneyakam
धानेयके
dhāneyake
धानेयकानि / धानेयका¹
dhāneyakāni / dhāneyakā¹
Vocative धानेयक
dhāneyaka
धानेयके
dhāneyake
धानेयकानि / धानेयका¹
dhāneyakāni / dhāneyakā¹
Accusative धानेयकम्
dhāneyakam
धानेयके
dhāneyake
धानेयकानि / धानेयका¹
dhāneyakāni / dhāneyakā¹
Instrumental धानेयकेन
dhāneyakena
धानेयकाभ्याम्
dhāneyakābhyām
धानेयकैः / धानेयकेभिः¹
dhāneyakaiḥ / dhāneyakebhiḥ¹
Dative धानेयकाय
dhāneyakāya
धानेयकाभ्याम्
dhāneyakābhyām
धानेयकेभ्यः
dhāneyakebhyaḥ
Ablative धानेयकात्
dhāneyakāt
धानेयकाभ्याम्
dhāneyakābhyām
धानेयकेभ्यः
dhāneyakebhyaḥ
Genitive धानेयकस्य
dhāneyakasya
धानेयकयोः
dhāneyakayoḥ
धानेयकानाम्
dhāneyakānām
Locative धानेयके
dhāneyake
धानेयकयोः
dhāneyakayoḥ
धानेयकेषु
dhāneyakeṣu
Notes
  • ¹Vedic