धारक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root धृ (dhṛ) +‎ -अक (-aka).

Pronunciation[edit]

Noun[edit]

धारक (dhāraka) stemm

  1. a receptacle or vessel for anything
  2. a water-pot

Declension[edit]

Masculine a-stem declension of धारक (dhāraka)
Singular Dual Plural
Nominative धारकः
dhārakaḥ
धारकौ / धारका¹
dhārakau / dhārakā¹
धारकाः / धारकासः¹
dhārakāḥ / dhārakāsaḥ¹
Vocative धारक
dhāraka
धारकौ / धारका¹
dhārakau / dhārakā¹
धारकाः / धारकासः¹
dhārakāḥ / dhārakāsaḥ¹
Accusative धारकम्
dhārakam
धारकौ / धारका¹
dhārakau / dhārakā¹
धारकान्
dhārakān
Instrumental धारकेण
dhārakeṇa
धारकाभ्याम्
dhārakābhyām
धारकैः / धारकेभिः¹
dhārakaiḥ / dhārakebhiḥ¹
Dative धारकाय
dhārakāya
धारकाभ्याम्
dhārakābhyām
धारकेभ्यः
dhārakebhyaḥ
Ablative धारकात्
dhārakāt
धारकाभ्याम्
dhārakābhyām
धारकेभ्यः
dhārakebhyaḥ
Genitive धारकस्य
dhārakasya
धारकयोः
dhārakayoḥ
धारकाणाम्
dhārakāṇām
Locative धारके
dhārake
धारकयोः
dhārakayoḥ
धारकेषु
dhārakeṣu
Notes
  • ¹Vedic

References[edit]