निमिष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From निमिषति (nimiṣati, to shut the eyelids, wink, fall asleep), from नि- (ni-) + मिषति (miṣati), the latter from the root मिष् (miṣ, to open the eyes, wink, bink).

Pronunciation[edit]

Noun[edit]

निमिष (nimiṣa) stemm

  1. twinkling, shutting the eye
  2. a measure of time, a moment

Declension[edit]

Masculine a-stem declension of निमिष (nimiṣa)
Singular Dual Plural
Nominative निमिषः
nimiṣaḥ
निमिषौ / निमिषा¹
nimiṣau / nimiṣā¹
निमिषाः / निमिषासः¹
nimiṣāḥ / nimiṣāsaḥ¹
Vocative निमिष
nimiṣa
निमिषौ / निमिषा¹
nimiṣau / nimiṣā¹
निमिषाः / निमिषासः¹
nimiṣāḥ / nimiṣāsaḥ¹
Accusative निमिषम्
nimiṣam
निमिषौ / निमिषा¹
nimiṣau / nimiṣā¹
निमिषान्
nimiṣān
Instrumental निमिषेण
nimiṣeṇa
निमिषाभ्याम्
nimiṣābhyām
निमिषैः / निमिषेभिः¹
nimiṣaiḥ / nimiṣebhiḥ¹
Dative निमिषाय
nimiṣāya
निमिषाभ्याम्
nimiṣābhyām
निमिषेभ्यः
nimiṣebhyaḥ
Ablative निमिषात्
nimiṣāt
निमिषाभ्याम्
nimiṣābhyām
निमिषेभ्यः
nimiṣebhyaḥ
Genitive निमिषस्य
nimiṣasya
निमिषयोः
nimiṣayoḥ
निमिषाणाम्
nimiṣāṇām
Locative निमिषे
nimiṣe
निमिषयोः
nimiṣayoḥ
निमिषेषु
nimiṣeṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

References[edit]